________________
[बलम्
(३५६ ) फेनः स (फेनः ) यदोपहन्यते मृदेव भवति । २०६।१।३।३॥ ('नमुचिः' शब्दमपि पश्यत )
(ब) बदरम् यत्सीहा तद् बदरम् ( अभवत् )।श० १२।७।१।३॥ बभ्रः ( यजु० १२ । ७५) सोमो वै बभ्रः । श०७।२।१।२६ ॥ बम्बः (भाजद्विषः ) बम्बेनाऽऽजद्विषेण (उदात्रा दीक्षामहा इति)
पितरो दक्षिणतः (आमच्छन् ) । जै० उ० २।
७॥२॥ बर्हिः प्रजा वे बहिः । कौ० ५।७ ॥ १८ । १० ॥ तै०१।६।३।१०॥
श०१।५।३।१६ ॥ २।६।१।१३, ४४ ॥४।४।५। १४॥ गो० उ०१।२४ ॥
पशवो वै बर्हिः। ऐ०२॥४॥ , ओषधयो बर्हिः। ऐ०५।२८॥श० १।३।३।६॥१८॥
२।११।१।९।२।२६ ॥ तै०२।१।५।१॥ , (ऋ०६ । १६ । १०) अयं लोको बर्हिः । श०१।४।१।२४॥ " अयं वै लोको बहिः । श०१।।२।११।१।४।२१२६॥ , बहिर्यजति शरदमेव, शरदिहि बहिष्ठा ओषधयो भवन्ति । को
३॥४॥ शरई बर्हिरिति हि शरद बहिर्या इमा ओषधयो प्रीमहेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्द्धन्ते ताः शरदि बर्हिषो रूपं
प्रस्तीर्णाः शेरे तस्माच्छरद् बर्हिः । श० १।५।३ । १२॥ ,, क्षत्रं वै प्रस्तरो विश इतरं बर्हिः । श०१।३।४।१०॥ , भूमा वै बर्हिः । श०१।५।४।४॥ बर्हिषदः ( पितरः ) मासा वै पितरो बर्हिषदः । ते० १।६।८।३॥ बलभिद् ( क्रतुः) यद् बलभिदा ( यजते ) बलमेवास्मै भिनत्ति । तां०
१९ । ७॥३॥ बलम् बलं वै सहः । श०६।६।२।१४॥ , बलं वै शवः ( यजु०१२। १०६ ॥ १८ ॥५१) । श०७॥३॥
१॥ २६ ॥९।४।४।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org