________________
( ३३७ )
प्राणः प्राजापत्यो यज्ञःप्राजापत्येनैव यज्ञेन यजते कामप्रेण । अपुनार (=पुन
मरणरहितामवस्थाम् ) एव गच्छति । तै० ३।६॥
२२।४॥ पागा: यव प्राणेनानमात्मन्प्रणयते नत्प्राणस्य प्राणत्वम् । श. १२ ।
४।१।१४॥ , प्रेति ('प्र' इति ) वै प्राण एति ('पा' इति ) उदानः । श.
१।४।१।५॥ ,, उद्यन्नु खलु वा मादित्यः सर्वाणि भूतानि प्रणयति तस्मादेनं
प्राण इत्याचक्षते । ऐ० ५। ३१ ॥ , तदसौ वा मादित्यः प्राणः। जै० उ०४।२२ ॥ ९॥ , आदित्यो वै प्राणः । जै० उ०४।२२।११॥ " उद्यत इव हायं प्राणः। ष०२।२॥ , प्राणो वाऽ अर्क: । श० १०।४।१।२३ ॥१०।६।२।७॥
प्राणो वै सविता । ऐ०१।१६ ॥ , प्राणो हवाऽ अस्य सविता । श०४।४।१।५॥
प्राण एव सविता । श० १२।९।१ । १६ ॥ गो० पू० १॥ ३३ ॥ ,, प्राणो वे सावित्रग्रहः । कौ०१६ । २॥ , प्राणः सोमः । श०७।३।१।२॥
प्राणः ( यज्ञस्य) सोमः । कौ०६।६ ॥
प्राणो हि सोमः। तां०९।६।१, ५ ॥ , प्राणी वे सोमः । श० ७ । ३ । १ । ४५ ॥ , चन्द्रमा घे प्राणः । जै० उ०४।२२। ११ । , प्राणो पाऽ अग्निः । श०२।२॥ २॥ १५ ॥४।५।१।६८॥ , सदग्नि प्राणः । जै० उ०४ । २२ । ११ ॥ " प्राणा अनिः । श०६।३।१।२१ ।। ६ । ८।२।१०॥ " ते धाऽ एते प्राणा एव यदू (आहवनीयगार्हपत्यान्वाहार्यपचना
ख्याः ) अग्नयः । श०२।२।२।१८ ॥ " प्राणो ऽमृतं तवचने रूपम् । श०१०।२।६।१८॥ " अमृतमु वै प्राणाश०६।१।२१३२॥ , प्रायो बै जानलेवाः स हि जानानां वेद ऐ०२।३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org