________________
[प्राची दिक प्राची दिक् अथैनं (इन्द्र) प्राच्यां दिशि वसवो देवा....अभ्यषिञ्चन्...
साम्राज्याय । ऐ०८ । १४॥ वसवस्त्वा पुरस्तादभिषिञ्चन्तु गायत्रेण छन्दसा । तै० २। ७। १५ । ५॥ प्राचीमारोह गायत्री त्वायतु रथन्तर साम त्रिवृत्स्नोमो वसन्त ऋतुर्ब्रह्म द्रषिणम् । श० ५।४।१।३॥ गायत्री वै प्राची दिक । श० ८।३।१ । १२ ॥ स (वायुः) युत्पुरस्ताद्वाति । प्राण एव भूत्वा पुरस्ताद्वाति । तस्मात्पुरस्ताद्वान्तं सर्वाः प्रजाः प्रतिनन्दन्ति । तै० २।३। ६।४-५ ॥ अनभिजिता वा एषोद्गातृणां दिग्यत् प्राची। तां०६।५।२०॥ तं (शर्यातं [ ? शर्याति ] मानव ) देवा बृहस्पतिनोगाथा दीक्षामहा इति पुरस्तादागच्छन् । जे० उ०२।७।२॥ तस्य सान इयमेव प्राची दिग्घिङ्कारः । जै० उ० १॥३१॥२॥ प्राची दिग्धोतुः । श०१३।५।४।२४॥ ऋचां प्राची महती दिगुच्यते । तै०३ । १२।६।१॥ प्राञ्चो ऽन्य ऋत्विज मात्विज्यं कुर्वन्ति तस्मादेषा दिशा वीर्यवत्तमैता हि भूयिष्ठाः प्रीणन्ति । तां०६।४।१४ ॥ तेजो वै ब्रह्मवचंसं प्राची दिक । ऐ०१॥ ८ ॥ पालाशं ( श९) पुरस्तादू, ब्रह्म वै पलाशः। श०१३। ८ । ४।१॥ तस्मादिमाः प्रजाः प्राच्यः सर्पन्ति । श० ११ । १।६ । २१॥ दीक्षितस्यैव प्राचीनवशा (शाला) नादीक्षितस्याश०३। १।१।७॥ प्राच्येव भर्गः । गो० पू० ५। १५॥ तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टाः। ऐ०३ । ४४॥ गो० उ०४। १०॥ तस्मादेतस्यां प्राच्यां दिशिये के च प्राच्यानां राजानःसाम्राज्यायैव ते ऽभिषिच्यन्ते सम्राडिस्येनानभिषिक्तानाचक्षते । ऐ००।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org