________________
[प्रजापतिः
( ३२४) प्रजापतिः सर्वमु हीदं प्रजापतिः। श० १०।२।३।१८ ॥
, सर्वहि प्रजापतिः । श०१३।६।१।६॥ ,, सबै वै प्रजापतिः । श० १।३। ५। १० ॥ ४।५।७।
२॥ गो० उ०१।२६॥ कौ०६।१५ ॥ २५॥ १२॥ प्रजापतिरेव सर्वम् । कौ०६ । १५॥ २५ ॥ १२ ॥ अपरिमितो वै प्रजापतिः। ऐ०२।१७॥६ । २॥ अपरिमित उ वै प्रजापतिः । कौ० ११ । ७॥ अपरिमितो हि प्रजापतिः । गो० उ०१।७॥ उभयम्बेतत्प्रजापतिनिरुक्तश्चानिरुक्तश्च परिमितचापरिमितश्च तद्या यजुष्कृतायै करोति यदेवास्य निरुक्तं परिमित
रूपं सदस्य तेन संस्करोत्यथ या अयजुष्कृतायै यदेवास्यानिरुक्तमपरिमित रूपं तदस्य तेन संस्करोति । श० ६ ।
सा (प्रजापतिः) अब्रवीद निरुझ सानो पृणे स्वय॑मिति । जै० उ०१। ५३।६॥ सा(प्रजापतिः) ऐक्षत यनिरुक्तमाहरिष्याम्यसुरा मे यह हनिष्यन्तीति सो ऽनिरिक्तम् (=परोक्षम ) आहरत् । तां०
१८।१।३॥ ___ अनिरुक्तो वै प्रजापतिः । ऐ०६ । १०॥ तै०१।३।८।५॥
श०१।१।१।१३ ॥ ६।२।२।२१ ॥ तां०१४।६।८॥ अनिरुक्त उ वै प्रजापतिः । कौ० २३।२,६॥२६ । ७॥ तां०
तदाहुः । किन्देवत्यान्याज्यानीति प्राजापत्यानीति ह ब्रूयाद
निरुक्तोवै प्रजापतिरनिरुक्तान्याज्यानि । श०१।६।१।२०॥ , . प्रजापति देवानामन्नादो वीर्यवान् । तै० ३।८।७।१॥
प्रजापति 4 देवानां वीर्यवत्तमः । श०१३।१।२।५॥ अथ यत्परं भा(सूर्यस्य) प्रजापतिर्वा सः । श०१।। ३।१०॥
यत्परं भाः प्रजापतिर्वा स इन्द्रो वा । श०२।३।१।७॥ ,, प्रजापतिर्वा अमृतः । श०६।३।१।१७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org