________________
( ३१३)
पूजापतिः] प्रजापतिः सा(प्रजापतिः) ....... अकामयत प्रजायेयेति । स तपो
ऽतप्यत । सो ऽन्तर्वानभवत् । स जघनादसुरानसृजत...... स मुखाद्देवानसृजत । ते २।२।९।५-८॥ स (प्रजापतिः) आस्येनैव देवानसृजत...."तस्मै समृ. जानाय दिवेवास । ...... "अथ यो ऽयमवाङ्प्राणः, तेना. सुरानसृजत। .." तस्मै ससृजानाय तम इवास । श० ११।१।६।७-८॥ उभये वा एते प्रजापतेरसृजन्त । देवाश्चासुराश्च । तै०
,
देवाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः पितु.
यमुपेयुरेताधेवार्धमासौ (=शुक्लकृष्णपक्षौ)। श० १। ७।२।२२॥ देवाश्च वाऽ असुराश्च । उभये प्राजापत्या: पस्पृधिरे । श. १।५।४।६॥ तस्य (प्रजापतेः) विश्वे देवाः पुत्राः । श०६।३।१।१७॥ प्रजापतिः सर्वा देवताः। ते० ३।३।७।३॥ प्रजापतिमु वाऽ अनु सर्वे देवाः । श० १३ । ५।३ । ३ ॥ उभयम्धेतत्प्रजापतिर्यश्च देवा यश्च मनुष्या: । श० ६।। १।४॥ प्रजापते त्वं निधिपाः पुराणः । देवानां पिता जनिता प्रजा. नाम् । पतिर्विश्वस्य जगतः परस्पाः । तै० २१८।१।३॥ स एष (प्रजापतिः) पिता पुत्रः । यदषो (प्रजापतिः) ऽग्निमसृजत तेनैषो ऽग्नेः पिता यदेतमग्निः समदधात्तेनंतस्याग्निः पिता यदेष देवानसृजत तेनेष देवानां पिता यदेतं देवाः समदधुस्तेनैतस्य देवाः पितरः । श०६।१।२।२६॥ सः (प्रजापतिः ) अग्निमब्रवीत्त्वं वै मे ज्येष्ठः पुत्राणामसि । जै० उ०१। ५१ । ५ मातेव च पितेव च प्रजापतिः । श०५।१।५।२६ ॥ रूपं वै प्रजापतिः...नाम वै प्रजापतः । ते०२।२।७।१॥ सर्वमु वेद प्रजापतिः । श०५।१।१।४॥
,
,, , ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org