________________
(३१६)
पूजापतिः प्रजापतिः प्राजापत्यो वा उदुम्बरः । तां० ६।४।१॥ ,, प्राजापत्य उदुम्बरः। श०४।६।१।३ ॥
प्राजापत्यो ऽश्वः । श० १३ । १।१।१॥ तै० १।१।५। ५॥३।२।२।१॥ प्राजापत्यो वाऽ अश्व: । श० ६।५।३।९ ॥ तै० ३।८। २२।३ ॥३।६।१६। १॥ प्रजापतिरालब्धो ऽश्वो ऽभवत् । तै० ३।९ । २१ । १॥३। है। २२। १, २॥ प्रजापतेरुत्तरा (आहुतिः)। तै०२।१।७।१॥ प्राजापत्यमेतत्कर्म यदुखा । श०६।२।२।२३॥ निष्ट्या ( नक्षत्रं ) हृदयम् (नक्षत्रियस्य प्रजापतेः) । तै० १।५।२॥२॥ स यदुपाशु तत्प्राजापत्य रूपम् । श०१।६।३।२७॥ तस्मात् पत्किच प्राजापत्यं यशे क्रियतऽ उपाश्वेव तक्रियत -ऽहव्यवाढि वाक प्रजापतयः आसीत् । श० १ । ४ । ५। १२ ॥ स (प्रजापतिः) तूष्णीं मनसा ध्यायत्तस्य यन्मनस्यासीत्तदू बृहत्समभवत् । तां०७।६।१॥ (प्रजापति) श्रोत्रादविम् ( निरमिमीत )। श० ७ । ५ । २॥६॥ (यो ऽयं चक्षुषि पुरुषा) एष प्रजापतिः । जै० उ०१।४३॥
१०॥४।२४ । १३ ॥ , प्रजापतिः सदस्यः । गो० उ० ५ ॥ ४॥
प्रजापतिर्वाऽ उदाता । श०४।३।२॥३॥ एष पै यजमानस्य प्रजापतिर्यदुद्गाता। तां०७।१०।१६॥ प्राजापत्य उदाता | ai०६।४।१॥ ६ । ५।१८ ॥ प्रजापतिरुद्रीथः । तै०३८ । २१ । ३ ॥ अथर्वा वै प्रजापतिः । गो० पू० १।४॥ एष धै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेका सन्बहूनामीष्टे यशव चतुरक्षर प्रजापतिश्चतुरक्षरो राजन्यः । श० ५।१। ५।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org