________________
[ पूजापतिः ( ३१ ) प्रजापतिः प्रजापति व्योमा ( यजु० १४ । २३)।०८।४।१।११॥
प्रजापति सुपर्णो गरुत्मान् ( ऋ० १० । १४९ । ३)। श० १०।२।२१४॥ प्रजापति मूर्धा ( यजु० १४६)। श० - २।३।१०॥ वयुनाविदित्यष (प्रजापतिः) हीदं वयुनमविन्दत् । श०६। ३।१।१६ ॥ प्रजापतिव युञ्जानः ( यजु० ११ । १)स मन तस्म कमेगा ऽयुङ्क | श०६।३।१।१२ ॥ प्रजापति विष्टम्भः (यजु०१४।६)। श०८।२।३।१२॥ प्रजापतिर्वा ओदनः । श०१३।३।६।७॥तै० ३।८। २।३ ॥३।६।१८।२॥ प्रजापतेर्वा एतद्रूपम् । यत्सक्तवः । ते०३।८।१४। ५॥ प्रजापतिः स्वरः।०३।७॥ प्रजापतिः स्वरसामानः। कौ०२४।४,५,६॥ प्राजापत्यं वै वामदेव्यम् । तां०४।। १५ ॥ ११।४।८॥ प्रजनन वै वामदेव्यम् (साम)। श०५।१।३ । १२ ॥ प्रजापतिर्वै वामदेव्यम् (साम)। श० १३ । ३ । ३।४॥ यच्छयैतेन (साना) हिडुरोति प्रजापतिरेव भूत्वा प्रजा अभिजिघ्रति । तां०७।१०। १६ ॥ प्रजापतिर्वै हिङ्कारः। तां०६।८।५॥ सर्वाणि छन्दासि प्रजापतिः । श० ६।२।१॥ ३० ॥ प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांसि । ऐ०२।१८ ॥ पाङ्ग प्रजापतिः । श. १०।४।२।२३ ॥ आनुष्टुभः प्रजापतिः।०३।३।२।१॥ अतिच्छन्दा वै प्रजापतिः । कौ०२३ । ४,८॥
प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकः । ऐ०२। १७ ॥ " प्रजापतिर्वै प्रातरनुवाकः । कौ० ११ । ७ ॥ २५ ॥ १०॥
प्राजापत्यं वै षष्ठमहः । कौ० २३॥ ८॥ २५ । ११, १५ ॥ प्रजापतियज्ञो वा एष यद् द्वादशाहः । ऐ०४।२५॥ अथास्य (प्रजापतेः) इन्द्र ओज आदायोदकुश्कामरस उदुम्बरी ऽभवत् । श०७।४।१। ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org