________________
[ प्रजापतिः
( ३१६ )
प्रजापतिः एष ह प्रजानां प्रजापतिर्यद्विश्वजित् । गो० पू० ५ । १० ॥ प्रजापतिर्विश्वजित् । कौ० २५ । ११, १२, १५ ॥
यो ह्येव सविता स प्रजापतिः । श० १२ । ३ । ५ । १ । गो० पू० ५ । २२ ।।
प्रजापतिर्वै सविता | तां० १६ | ५ | १७ ॥ प्रजापतिः सविता भूत्वा प्रजा असृजत । तै० १ । ६ । ४ । १॥ प्राण हि प्रजापतिः प्रजापतिं वेद सर्वमनु (प्रजायते) । श० ४ । ५ । ५ । १३ ॥
अथ यस्स प्राण आसीत्स प्रजापतिरभवत् । जै० उ० २ २ ६ ॥
प्राणा उ वै प्रजापतिः । श० ८ । ४ । १४ ॥
प्राणः प्रजापतिः । श० ६ | ३ | १ | ९॥
अथ य पतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजा
पतिः । श० १० । ४ । १ । १७ ।।
तस्मादु प्रजापतिः प्राणः ।
श० ७ । ५ । १ । २१ ।। प्राजापत्यः प्राणः । तै० ३ । ३ । ७ । २ ॥
अन्न वाS अयं प्रजापतिः । श० ७ । १ । २ । ४ ॥
प्रश्नं वै प्रजापतिः । श० ५ । १ । ३ । ७ ॥
वायु ऐ०४।२६ ॥
स यो ऽयं ( वायुः ) पघते स एष एव प्रजापतिः । जै० उ० १ । ३४ । ३ ।
अर्धं ह प्रजापतेर्वायुरधं प्रजापतिः । श० ६ । २ । २ । ११ ॥ एतद्वै प्रजापतेः प्रत्यक्षं रूपं यद्वायुः । कौ० १६ । २ ॥
स एष वायुः प्रजापतिरस्मित्रष्टुभे ऽन्तरिक्षे समन्तं पर्यनः । श० ८ | ३ | ४ | १५ ॥
प्रजापतिः प्रणेता । तै०२ । ५ । ७ । ३ ॥
प्रजापतिर्वै भूतः 1 तै० २।१।६।३ ॥ प्रजापतिर्बन्धुः । तै० ३ । ७ । ५ । ५ ॥ प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा । ऐ० ५ | २४ ॥
31
43
""
30
">
99
39
39
33
99
""
"9
.)
"
"
97
""
93
".
""
91
Jain Education International
प्रजापतिस्तदुक्तमृषिणा पवमानः प्रजापतिरिति ।
For Private & Personal Use Only
www.jainelibrary.org