________________
( ३१५ )
प्रजापतिः । चैवमावास्येन च पौर्णमासीं चामावास्यां च तत्पर्वाभिषज्यंस्तत्समदधुञ्चतुर्मास्यैरेव तुमुखानि तत्पर्वाभिषज्यंस्तस त्समदधुः । श० १ । ६ । ३ । ३५, ३६ ॥
प्रजापति: ( प्रजापतिः प्रजाः सृष्टा सर्वमाजिमित्वा व्यस्स्रंसत । श० ६ । १ । २ । १२ ॥
19
""
"
39
"
"
99
"
93
"
35
39
31
"
"
2.
39
प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य ( प्रजापतेः ) परमेष्ठी शिर प्रदायोत्क्रम्यातिष्ठत् । श० ८ । ७ । ३ । १५ ॥ तत एतं परमेष्ठी प्राजापत्यो ( = आपः ) यज्ञमपश्यद्यद्दर्शपूर्णमासौ । श० ११ । १ । ६ । १६ ।।
संवत्सरो वै पिता वैश्वानरः प्रजापतिः । श० १।५ । १ । १६॥ स (संवत्सरः ) एव प्रजापतिस्तस्य मासा एव सहदीक्षिणः । तां० १० । ३ । ६॥
संवत्सरो वै प्रजापतिः । श० २ । ३ । ३ । १८ ॥ ३ । २।२। ४ ॥ ५ । १ । २ ।९ ॥
संवत्सरः प्रजापतिः । ऐ० २ । १७ ॥ तां० १६ । ४ । १२ ॥ गो० उ० ३।८ ॥
प्रजापतिः संवत्सरः । ऐ० ४ । २५. ॥
स एष प्रजापतिरेव संवत्सरः । कौ० ६ । १५ ॥ संवत्सरो यज्ञः प्रजापतिः । श० २।२।२।४॥
एष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः । श० ४।३।४।३॥
स वै यज्ञ एव प्रजापतिः । श० १ । ७ । ४ । ४ ॥
यज्ञ उत्रे प्रजापतिः । कौ० १० | १ || १३ | १ || २५ | ११ ॥
२६ । ३ ॥ तै० ३ । ३ । ७।३॥
यशः प्रजापतिः । श० ११ । ६ । ३।६॥ प्रजापतिर्यज्ञः । ऐ० २ । १७ ॥ ४ । २६ ॥ १३ ॥ १ । ६ । २ । १७ ।। ३ । २ । २ । ४ ॥ तै० १ ॥ गो० उ० ३ | ८ ॥ ४ । १२ ॥ ६ ॥ १ ॥
प्रजापतिर्वै यज्ञः । गो० उ० २ । १८ ॥ तै० १ । ३ । १० । १० ॥
प्राजापत्यो यज्ञः । तै०३ । ७ । १ । २॥
प्रजापतिरश्वमेधः । श० १३ । २ । २ । १३ | १३ |४| १ । १५ ॥
Jain Education International
श० १ । १ । १ ।
३ । २।३।
For Private & Personal Use Only
www.jainelibrary.org