________________
( ३०५ )
पृथिवी] पृथिवी भयं वै (पृथिवी-) लोको गृहपतिः । श० १२ । १।१।१॥
गो०पू०४।१॥ , अयं वै (भू-) लोको गार्हपत्यः । श० ७।१।१।६ ॥ ।
६।३।१४ ॥ष०१।५॥ , इयं (पृथिवी) वै पूर्णाहुतिः। तै०३।।१०।५॥ श० १३ ।
११ ॥ . सर्व वा इयम् (पृथिवी)। श०४।२।२।१ ॥ ,, इयं वै प्रथिवी प्रतिष्ठा । श०१।९।१।२६ ॥१।५।३।११॥ , इयं (पृथिवी) वाऽ अस्य सर्वस्य प्रतिष्ठा। श. ४ । ५ ।
२।१५॥ , प्रतिष्ठा वा अयं लोकः । कौ०६।४॥ १४ । ३ ॥ , इयं (पथिवी) खलु वै प्रतिष्ठा । ऐ.८॥ १ ॥ , सेयं ( पृथिवी) प्रतिष्ठा । श०२।२।१।१६ ॥
पृथिव्यामिमे लोकाः (प्रतिष्ठिताः )। जै० उ०१ । १०।२॥ ,, इयं (प्रथिवी) वै स्वर्गस्य लोकस्य प्रतिष्ठा । गो० उ०६।२॥ ,, अन्तरिक्षं प्रथिव्यां (प्रतिष्ठितम् )। ऐ०३।६॥गो० उ० ३॥ २॥ , इयं (पृथिवी) अन्तरिक्षम् (पृथिवी-अन्तरिक्षम्-वैदिकनि
घण्टौ १।३)। ऐ० ३ । ३१ ॥ ,, त्रिवृद्धोयम् (पृथिवो)। श०६।५ । ३ । २॥ .. अभिना पृथिव्यौषधिभिस्तेनायं (पृथिवी-) लोकनिवृत् ।
तां० १०।१।१॥
प्रजातिर्वा भयं लोकः । कौ०१४।३॥ ,, योनिऽयम् (पृथिवी)।श०१२।४।१।७॥ ,, इयं वै प्रतिष्ठा जनूरासां प्रजानाम् । श.३।६।३।२॥ , नाम मे शरोरम्मे प्रतिष्ठा मे। तन्मे त्वयि ( पृथिव्याम् ) । जै.
उ०३।२०।८॥
पृथिवी मे शरीरे श्रिता । तै०३।१०।।७॥ , पृथिवी वा अन्नानां शमयित्री। की०६।१४॥ " न्यं (पृथिवी) वा (प्रजापतेः) अन्नादो ( तनू)। कौ०
२७ ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org