________________
[पृथिवी
( ३०४ ) पृथिवी जगती हीयम् ( पृथिवी)। श०२।२।१ । २०॥ " इयं ( पृथिवी ) वै गायत्री । तां०७।३। ११ ॥ १४ । १।४॥ " गायत्रो ऽयं ( भू-) लोकः । कौ ८ ॥ , गायत्री वाऽ इयं पृथिवी । श०४।३।४। ५।२।३।५॥ ,, इयं (पृथिवी) घा धनुष्टुप् । श० १।३।२।१६ ॥ त०।
७॥२॥ , या पथिवी सा कुहू। सो एवानुषप् । ऐ०३।४८॥
त्रिष्टुभीयम् (पृथिवी ) । श० २।२।१ । २० ।। " इयं (पथिवी) वाऽ अनुमतिः । श० ५।२।३।४॥ ते० १।
६ । १ । १,४॥ ,, इयं (पृथिवी ) चा उत्तान आङ्गीरसः। तै० २।३।२।५॥
२।३।४।६॥ , स यया प्रथमया (इण्या ) समर्पणेन पराभिनत्ति सैका सेयं
पथिवी सैषा इबा नाम । श०५।३।५।२६॥ इयं (पृथिवी) घाऽ अषाढा । श० ६।५।३।१॥७।४।
२। ३२ ॥ ।५।४।२॥ , यथेयं पथिव्युव्र्येवमुलंयासम् । श० २।१।४।२८॥ ,, इयं (पृथिवी) वै पुषा । ते. १।७।२।५॥ श०६।३।२।
॥१३।२।२।६॥१३।४।१।१४॥ , भयं (भूलोकः) एवर्तनिधनम् । तां० २१ । २।७॥ " इयं (पृथिवी ) वाऽ उपयाम इयं धाऽ इदमन्त्राधमुपयच्छति
पशुभ्यो मनुष्येभ्योधनस्पतिभ्यः । श०४।१।२।॥ ,, इय (पृथिवी) ह वाऽ उपाशुः । श० ४।१।२।२७।। , इयं ( पृथिवी) एव स्त.त्रियः । जै० उ०३।४।२॥ ,, इयं वै क्षेत्रं पृथिवी । कौ० ३० । ११ ॥ गो० उ० ५। १० ॥ , इयं (पृथिवी ) वै देवरथः । तां०७।७। १४ ॥ , अयमेव ( भू-) लोको ज्योतिः । ऐ० ४। १५ ॥ , इयं वै (पृथिवी) ज्योतिः । तां० १६ । १।७॥ , अयं वै (पृथिवी-) लोको भर्गः । श०१२ । ३ । ४ । ७॥ , पशिग्येच भर्गः । गो० पृ०५॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org