________________
( २६३)
पुरोरुक् पुरोडाश: पुरो वा एतान्देवा अक्रत यत्पुरोडाशस्तत्पुरोडाशानां पुरो
डाशत्वम् । ऐ०२।२३॥ यजमानो वै पुरोडाशः । तै० ३।२।८।६॥३।३।।७॥
आत्मा वै यजमानस्य पुरोडाशाः। कौ० १३ । ५, ६॥ " पशोर्वे प्रतिमा पुरोडाशः । तै० ३।२।८1८॥ , पशुह वा एष आलभ्यते यत्पुरोडाशः । श०१ । २।३१५॥
स वा एष पशुरेवालभ्यते यत्पुरोडाशस्तस्य यानि किंशारूणि तानि रोमाणि ये तुषाः सा त्वग्ये फलीकरणास्तदए. ग्यत्पिष्ट किसास्तन्मांसं यत्किंचित्कं सारं तदस्थि सर्वेषां घा एष पशूना मेधेन यजते यः पुरोडाशेन यजते । ऐ० २१॥ पशवो वै पुरोडाशाः। तां० २१ ।१०।१०॥ तै०१।८।
मेधो वा एष पशूनां यत्पुरोडाशः । कौ०१०॥५॥ ततिर्व यज्ञस्य पुरोडाशः। कौ०१०। ५॥ शिरो ह वाऽ एतद्यक्षस्य यत्पुरोडाशः । श० १।२।१।२॥ तस्य ( यज्ञस्य) एतच्छिर।। यत्पुरोडाशः । तै० ३।२। ८।३॥
मस्तिष्को वै पुरोडाशः । तै०३।२।८१७॥ , विडुत्तरः पुरोडाशः । श० ११ । २।७।१६॥ " आग्नेयः पुरोडाशो भवति । श० २।४।४।१२॥
इन्द्रस्य पुरोडाशः । श०४।२।५। २२ ॥ पुरोधाता पृथिवी पुरोधाता । ऐ० ८।२७ ॥ ., अन्तरिक्षं पुरोधाता। ऐ०८।२७ ।।
, धोः पुरोधाता । ऐ०८ ॥२७॥ पुरोऽनुवाक्या ( ऋक् ) प्राण एव पुरोऽनुवाक्या । श० १४ । ६ ।
१। १२॥ पृथिवीलोकमेव पुरोऽनुवाक्यया (जयति)।
श०१४।६।१।६॥ पुरोरुक् ( देवाः ) पुरोरुग्भिः प्रारोचयन् । श० ३ । ९ । ३ । २८ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org