________________
[ पुरोडाशः
( २६२) पुरुषः सो ऽय (पुरुषः ) शतायुः शततेजाः शतवीर्यः । श० ४।
३।४।३॥ , शतायुर्वाऽ अयं पुरुषः शततेजाः शतवीर्य्यः । श० ५।४।
१।१३॥ , अपि हि भूयासि शताद्वर्षेभ्यः पुरुषो जीवति । श० १।
९।३।२६॥ , यद्वै पुरुषवान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुम् । श० ५।
२।५।४॥ __ " अनद्धा पुरुषः" शब्दमपि पश्यत । पुरुषमेधः तस्य ( पुरुषम्य वायोः) यदेषु लोकेष्वन्नं तदस्यान्नं मेध
स्तद्यदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधो ऽथो यदस्मिन्मध्यान्पुरुषानालभते तस्माद्वेव पुरुषमेध: (शाखायनश्रौतसूत्रे १६ । १०।६॥ १६ । १२ । १७, २१ ॥ वैतानसूत्रे ३७ । १५, १६, १८, १६, २३-२६ ॥)। श०१३।६।२।१॥ अश्वमेधात्पुरुषमेधः । गो० पू० ५। ७ ॥ इमे वै लोका पुरुषमेधः । श० १३ । ६।१।६॥ सर्व पुरुषमेधः । श० १३ । ६ । १।६ ॥ पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मध उदकामत्सो ऽश्वं प्राविशत् । ऐ०२।८॥ सा (प्रजापतिः) पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त । गो० पू०५॥ ८॥ पुरुषो ह नारायणोऽकामयत । अतितिष्ठेय सर्वाणि भूता. न्यहमेवेदर सर्वछ स्यामिति स एतं पुरुषमेधं पञ्चरात्रं यशकतुमपश्यत्तमाहात्तेनायजत तेनेष्वात्यतिष्ठत्सर्वाणि भूतानीद७ सर्वमभवदतितिष्ठति सर्वाणि भूतानीद, सर्व भवति य एवं विद्वान् पुरुषमधेन यजते यो वैतदेवं वेद ।
श०१३।६।१।१॥ पुरोडाशः सः ( कूर्मरूपेणाच्छन्नः पुरोडाशः ) वा एभ्यः (मनुष्येभ्यः)
तत्पुरोऽदशयत् । य एभ्यो यशं प्रारोचयत्तस्मात्पुरोद'शः पुरोदाशो ह वै मामैतद्यत्पुरोडाश इति । श० १।६।२।५।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org