________________
( २७९)
पशुपति पशवः है (पशु) देवा अब्रुवन्नहि स्वर्ग वै त्वा लोक गमयिष्यामः ।
ऐ०२।६ ॥ प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति । तां०५।१०।६॥ , प्रातः पशूनालभन्ते । श० ३ । ७।२।४॥ , अथेतत्पशु नन्ति यत्संज्ञपयन्ति । श०३८।२।४ ॥
यत्पशु संज्ञपयन्ति विशासति तत्तं नन्ति । श० २।२।२।। १॥ ११ ॥ १।२।१॥ , पविशतिरस्य (पशोः) वङ्कया। ३।६।६।३॥ , खादिधा वै देवेषु पशष आसन्' मदिष्पा असुरेषु । तां ।
तस्मादद्यमानाः पच्यमानाः पशवी नक्षीयन्ते । श०७।५।
२।२॥ , तस्मादुमये देवमनुष्याः पशनुपजीवन्ति । श० ६।४।४।२२॥ " पुरुषः पशूनाम् (अधिपतिः)। तां०६।२१७॥ , तथा हवा अस्मिलोके मनुष्याः पशूनचन्ति यथैभिभुआत
एवमेवामुग्मिलोके पशवो मनुष्यानश्नन्त्येवमेभिर्भुजते । कौ०
.. सर्व पशुभिर्विन्दते । तां० १३।१।३॥
. विश्व हि पशुभिर्विन्दते । तां०१३। १ । ७ ॥ पशुपतिः ओषधयो घे पशुपतिस्तस्माघदा पशव ओषधीलभन्ते ऽथ
पत्तीयन्ति । २०६।१।३। १२ ॥ " एतान्यष्टौ (रुद्रः, सर्वः-शर्वः, पशुपतिः, उन:, अशनि, भवः,
महान्देवा, ईशानः) अग्निरूपाणि । कुमारो नवमः । श. ६ । १।३।१८॥ अग्नि स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या आचक्षते भव इति यथा वाहीकाः पशूनां पती रुद्रोऽग्निरिति । श०१।७।३। - ॥ अग्निर्वे पशूनामीटे । श०४ । ३।४।११ ॥ देवं वा एतं (पशुपति) मृगयुरिति वदन्ति ("मृगव्याधः"
शब्दमपि पश्यत)तां०१४।४।१०।। , यत्पशुपतिर्घायुस्तेन । कौ० ६ । ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org