________________
[पशवः
( २७४ ) पशवः अथ यस्रचि परिशिनष्टि ते पशवः । श०२।३।२।१६॥ " पशवो वै पुरीषम् ( यजु० १३ । ३१॥)। श० १।२।५।
१७॥६।३।१।३८ ॥ ७।५।१।९॥ ,, पशवः पुरीषम् । श०८।७।४।१२॥ ,, पशवो वै वयासि । श०९।३।३॥ ७॥ , वपुर्हि पशवः। ऐ०५।६॥
तस्मादुपक्षुद्राः पशवः । तां०१३।४।५॥
अष्टाशफार पशवः। तां०१५।१।८॥ , तस्मादू योपशाः (=
द्विङ्गा इति सायणः) पशः। तां०१३॥
षोडशकला वै पशवः । श० १२।८।३।१३॥ १३॥ ३॥६॥५॥ षोडशकलाः पशवः (शिरो प्रीवा मध्यदेहः पुछमिति चत्वाNङ्गानि च चत्वारः पादाः प्रष्टौ शफा इत्येवं षोडशसंख्याका इति सायणः)। तां०३।१२।२॥१९।६।२॥ तस्मादसंश्लिष्टा (खेच्छाचारिण इति सायणः) पशवः ।
तां० १३ । ४।६ ॥ , एतद्वै पशूनां भूयिष्ठ रूपं यद्रोहितम् । तां० १६ । ६।२॥ , तस्मादुभयतः प्राणाः पशवःतां०७।३।२८॥ , त्रिरहः पशवः प्रेरते । प्रातः संग सायम् । ते०१।४।६।२॥ " त्रिवृ? पशुः पिता माता पुत्रो ऽथो गर्भ उल्वं जरायु । श० ८ ।
६।२।२॥ , तस्माद्यदा वर्षत्यथ पशय: प्रतितिष्ठन्ति । श०।२३॥ , (सः) चक्षुरेव पशूनामादत्त । तस्मादेते चाकश्यमाना इवैव न
जानम्त्पथ यदेवोपजिघ्रन्स्यथ जानन्ति । श० ११।८।३।१०।। , वाचा पशून्दाधार तस्माद्वाचा सिखा वाचाहूता आयन्ति तस्मादु
नाम जानते । तां०१०।३।१३॥ , मनुष्याननु पशवः । श०१५॥२॥४॥ , वाग्देवत्यै साम वाचो मनो देवता मनसा पशवः पशूनामोषधय
औषधीनामाप: । तदतरद्रयो जति सामाऽप्सु प्रतिष्ठितमिति । जै० उ१। ५६।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org