________________
[पशषः
(२६६) पलाश: ब्रह्म वै पलाशः । श०१। ३।३ । १६ ॥ ५।२।४।१८ ॥
६।६।३।७॥ ,, पालाशं (शङ्क) पुरस्ताद, ब्रह्म वै पलाशः । श०१३ । ।
४।१॥
सोमो वै पलाशः । कौ०२॥२॥श०६।६।३।७।। ,, पालाशं (यूपं ) पुष्टिकामस्य (करोति)।०४।४॥
("पर्णः" शब्दमपि पश्यत) पवमानः यो वा अग्निःस पवमानस्तदप्येतदृष्टिणोक्तमग्निऋषिः पवमान
इति । ऐ०२। ३७ ॥ प्राणो वै पवमानः । श०२।२।१।६॥ अयं वायुः पवमानः । श०२।५।१५॥ (घायुः) यत्पश्चाद्वाति । पवमान एव भूत्वा पश्चाद्वाति । ते. २।३।६।६॥ तस्मादुत्तरतः पश्चादयं ( वायुः) भूयिष्ठं पवते सवितृप्रसूतो होष एतत्पवते । ऐ. १ । ७॥
आत्मा वै यज्ञस्य पवमानः । तां०७ । ३ । ७॥
सोमो वे पवमानः । श० २।२।३ । २२ ॥ , माध्यन्दिनस्य पवमानः ( स्वयं: )। तां०७।४।१॥ , पवमानोक्थं वा एतद्यद्वैश्वदेवम् (शस्त्रम्)। कौ० १६ । ३॥ पत्रिम् पवित्रं वैदर्भाः। श०३।१ । ३। १८ ॥ तै० १।३।७।
१॥३।८।२।३॥ पवित्रं वा प्रापः। श०१।१।१।१॥३।१।२।१०॥ अग्निर्वाव पवित्रम् । तै० ३।३।७।१०॥ ( यजु० १ । १२) अयं वै पवित्रं यो ऽयं ( वायुः ) पवते ।
श०१।१।३।२॥ १।७।१।१२।। .., पवित्रं वै वायु । तै ३।२।५।११॥ , प्राणापानौ पवित्रे। तै०३।३।४।४॥३।३।६।७॥
प्राणोदानी पवित्रे । श० १।८।१।४४ ॥ पशषः (अग्निः) एतान्पश्च पशूनपश्यत् । पुरुषमश्वं गामधिमजं
यदपश्यत्तस्मादेते पशवः । श०६।२।१।२॥ , (प्रजापतिः) तेषु (पशुषु) एतं (अग्नि) अपश्यत्तस्माद्वेवते
पशषः। श०६।२।१।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org