________________
( २६५ )
पलाशः] पणः (=पलाशः) यत्र वै गायत्री सोममच्छापतत्तदस्याऽ प्राहरन्त्याs
अपादस्ताभ्यायत्य पर्ण प्रचिच्छेद गायत्र्यै वा सोमस्य वाराशस्तत्पतित्वा पर्णो ऽभवत्तस्मात्पर्णो नाम।
गायत्रो वै पर्णः । तै० ३।२।१११॥ सोमो वै पर्णः। श०६।५।१।१॥ ब्रह्म वै परर्णः । तै०१।७।१।६॥३।२।१ । १ ॥ देवा वै ब्रह्मन्नवदन्त । तत्पर्ण उपाटणोत् । सुश्रवा वै नाम । ते० १।१।३।११॥ देवानां ब्रह्मवादं वदतां यत् । उपाणोः सुश्रवा वै श्रुतोऽसि। ततो मामाविशतु ब्रह्मवर्चसम् । तै० १ । २।१।६॥ परार्णमयेनाध्वर्युरभिषिञ्चति.। तै० १ । ७ । ८ । ७ ॥
("पलाशः" शब्दमपि पश्यत ) पर्यायः यत्पर्यायः पर्यायमनुदन्त तत्पर्यायाणां पायत्वम् । ऐ०
, यत्पर्यायैः पर्य्यायमनुदन्त तस्मात्पर्यायाः तत्पर्य्यायाणां
पायत्वम् । गो० उ०५।१ ॥ ., (देवाः ) तान् (असुरान् ) समन्तं पर्यायं प्राणुदन्त यत्प
व्यं प्राणुदन्त तत्पर्यायाणां पर्यायत्वम् । तां०६।१।३॥ पर्यासः प्रतिष्ठा वै पासाः। कौ० २५ : १५ ॥ पर्शवः ( बहुवचने ) तस्मादिमा उभयत्र पर्शवो बद्धाः कीकसासु च
जत्रुषु च । श० -1.६।२।१०॥
पर्शव उ ह वै पक्रयः । कौ०१०। ४॥ , पर्शवो बृहत्यः। श० ८।६।२।१०॥ पलाशः मासेभ्य एवास्य (प्रजापतेः) पलाशः समभवत् तस्मात्स
बहुरस लोहितरसः । श० १३।४।४।१०॥ सर्वेषां वा एष वनस्पतीनां योनियंत्पलाशः। ऐ०२।१॥
तेजो बै ब्रह्मवर्चसं वनस्पतीनां पलाशः। ऐ०२॥१॥ , पालाशं (यूपं कुर्वीत ) ब्रह्मवर्चसकामः। कौ० १०।१॥ , ब्रह्म वै पलाशस्य पलाशम् (=पर्णम् ) । श०२।६।२।८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org