________________
( २४७ )
नारी] नाभिः नाभिवघ्ना (भासदी) भवति । पत्र (नाभिप्रदेशे) वाऽ अन्नं
प्रतितिष्ठति......अत्रोऽएव रेतस प्राशयः । श०३।३।४।२८ ॥ , एव हैष गुदः प्राणः समन्तं नाभि पर्यक्नः । श० ८ । १ ।
मध्यं वै नाभिर्मध्यमभयम् । श०१।१।२।२३ ॥ एतद्वै पशोर्मेध्यतरं यदुपरिनाभि पुरीषसहिततरं यदवा नाभः । श०६।७।१।१०॥ यद्वै प्राणस्यामृतमूवं तन्नाभेरुर्वैः प्राणैरुञ्चरत्यथ यन्मत्यं
पराक्तन्नाभिमत्येति । श०६।७।१ । ११॥ नाम तस्णत्पुत्रस्य जातस्य नाम कुर्यात्पाप्मानमेवास्य तदपहत्यपि
द्वितीयमपि तृतीयमभिपूर्वमेवास्य तत्पाप्मानमपहन्ति । श०
६।१।३।६॥ ,, राध्नोति हैव य एवं विद्वान्वितीयं नाम कुरुते। श० ३।६।
२॥ २४॥ नारायणः पुरुषो ह नारायणो ऽकामयत । अतितिष्ठेय सर्वाणि भू.
तान्यहमेवेद सर्व० स्यामिति स एतं पुरुषमेधं पश्चरात्रं यशक्रतुमपश्यत्तमाहरसेनायजत तेनेष्वात्यतिष्टत्सर्वाणि भू. तानीदॐ सर्वमभवदतितिष्ठति सर्वाणि भूतानीदछ सर्व भवति य एवं विद्वान् पुरुषमेधेन यजते यो वैतदेयं वेद । (पञ्चरात्रम्-वैष्णवग्रन्थविशेषः ॥ विष्णु नारायण:-अमर
कोषे १ । १ । १८ ॥)। श० १३ । ६।१।१॥ , पुरुषं ह वै नारायणं प्रजापतिरुवाच । गो० पू० ५। १६॥
श० १२ । ३।४।१ ॥ नाराशंसम् अथैतन्मृद्धिव छन्दः शिथिरं यन्नाराशंसम् । ऐ०६।१६ ॥ ,, विकृतिः नाराशंसं किमिव च वै किमिव च रेतो वि.
क्रियते तसदा विकृतं प्रजातं भवति । ऐ०६।१६॥ नाराशंसी यड्रह्मणः शमलमासीत् सा गाथा नाराशस्यभवत् । तै.
१।३।२।६॥ नारी पुमांसो वै नरः खियो नार्य। ऐ०३ । ३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org