________________
[नाभिः
( २४६) नाकः नाक रोहति स्वर्गमेव तल्लोक रोहति । तां० १८१७॥१०॥ " ( यजु० १२।२॥ ) स्वर्गो वै लोको नाकः । श० ६।३।३।
१४॥६।७।२।४॥ नाकः षट्त्रिंश: (यजु० १४ । २३) संवत्सरो वाव नाकः पत्रिशस्त
स्य चतुर्विशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न हि तत्र गताय कस्मै चनाकं भवति । श.
८।४।१।२४॥ नाकः स्वर्गो लोकः दिशो वै स नाकः स्वर्गो लोकः । श० - । ६।१४॥ नाक्रसदः ( इष्टका ) तद्यदेतस्मिन्नाके स्वर्गे लोके देवा असीदस्तस्मारे
वा नाकसदः । श०८।६।१।१॥ प्रात्भा वै नाकसदः । श०८।६।१। ११, १३ ॥ या इमे चत्वार विजो गृहपतिपश्चमास्ते नाकसदः । श० ।६।१।११॥ तथा अमुषमादादित्यादर्वाच्यः पश्चदिशस्ता नाक.
सदः । श००।६।१।१४।। नामदम् (साम) सो (वृत्र इन्द्रेण) ऽभिहतो व्यनवद्यद् व्यनदसमानद
सामाऽभवत्तन्नानदस्य नानवत्वम् । ऐ०४।२॥ इन्द्रः प्रजापतिमुपाधाव वृत्रहनानीति तस्माएतामनुष्टुभमपहरसं प्रायच्छत्तया नास्तृणुत यदस्तृतो व्यनदत्तनानदस्य नानदत्वम् । तां०१२॥ १३ ॥४॥ अभ्रातृव्यं वा एतद् भ्रातृव्यहा साम यन्नानदम् । ऐ०
भाभानेदिष्ठः रेतो वै नाभानेदिष्टः। ऐ०६ । २७ ॥ गो००६। ॥ नाभानेदिष्ठम् (सूक्तम्) स एष सहस्रसनिमंत्रो यनाभानेदिष्ठम् । ऐ०
५। १४॥ यदि नामानेदिष्ठं रेतो ऽस्यांतरिया ।ऐ० ५।१५।।
रेतो हि नाभानेदिष्ठीयम् । तां० २०।६।२॥ नाभिः प्राणो वा अयं सत्राभेरिति तस्मानाभिस्तनाभेर्नाभित्वम् । ऐ. १॥२०॥
..............(नाभिः) दशमी प्राणानाम् । त० ।
नव प्राणा...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org