________________
( २४१ )
नक्षत्राणे ]
नचत्राणि यो वा इह यजते । अमु स लोकं नक्षते । तनक्षत्राणां नक्ष
त्वम् । तै० १ | ५ | २ ।५ ॥
नक्षत्राणां नक्षत्रत्वं यन क्षियन्ति । गो० उ० १ ॥ ८ ॥ (भेकुरो ऽप्तरसः । यजु० १८ । ४० ) भाकुर यो ह नामैते भाऊ हि नक्षत्राणि कुर्वन्ति । श० ६ । ४ । १ । ६ ॥ नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योती षि । श० ६ | ५ | ४ | ८ ||
"9
95
12
39
39
"
"
ܙ
39
•
"
19
او
""
"
99
"
"
नक्षत्राणि वैरोचना दिवि (यजु० २३ । ५) । तै० ३ | ६| ४ | २ ॥ अथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा (इष्टका) । श० १०।
५ । ४ । ५ ॥
नक्षत्राणां वा एतद्रूपं यलाजाः । श० १३ । २ ।
१ । ५ ॥ नक्षत्राणां वा एतद्रूपम् । द्धानाः । तै० ३ । ८ । १४ । ५ ॥
तानि (पुण्डरीकाणि) नक्षत्राणार्थं रूपम् । श०५ | ४ | ५ | १४||
देवगृहा वै नक्षत्राणि । तै० १ | ५ | २ | ६ ||
I
1
यानि वा पृथिव्याश्चित्राणि तानि नक्षत्राणि । तै० १५२६ ॥ यथैवासी सूर्य एवम् (नक्षत्रम् ), तेषाम् (नक्षत्राणाम् ) ए (सूर्य्यः ) उद्यन्नेव वीय्यं क्षत्रमादन्त । श० २१ २ १८ ॥ ज्योतिर्वै नक्षत्राणि । कौ० २७ । ६ ॥
I
शतिर्न क्षत्राणि । तां० २३ । २३ । ३ ॥
सप्तवि
तानि षाऽ पतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिर्होपनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते । श०
१०।५।४।५ ॥
ब्राह्मणो वा अष्टाविंशी नक्षत्राणाम् । तै० १ | ५| ३ | ४ || यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः । श०१० । ४ । ४ । २ ॥ कृत्तिकाः प्रथमं । विशाखे उत्तमं । तानि देवनक्षत्राणि । तै० १।५।२।७ ॥
1
यानि देवनक्षत्राणि तानि दक्षिणेन परियन्ति । तै०१ |५|२|७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org