________________
[ नक्षत्राणि
ध्रुवा पृथिवी ध्रुवा । तै० ३ ।
"
ܕܕ
39
आत्मैव ध्रुवा ( यशस्य ) । श० १ । ४ । ५ । ५ ॥
श्रात्मैव वा तद्वts आत्मन एवेमानि सर्वाण्यङ्गानि प्रभवन्ति तस्मादु वाया एव सर्वो यज्ञः प्रभवति । श० १ । ३ । २ । २ ॥ ध्रुवा दिक् (=" मध्यदेशः " इति सायणः ) श्रथैनं (इंद्र) अस्यां वायां मध्यमायां प्रतिष्ठायां दिशि साध्यवाऽऽपत्याश्च देवाः ... .. अभ्यषिञ्चन् ....... राज्याय ( सायणकृते ऽथर्ववेदभाष्ये ३ । २७ । ५-ध्रुवा दिकू = अधो दिक् ) । ऐ० ८ । १४ ॥ तस्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव ते ऽभिषिच्यन्ते राजेत्येनानभिषिक्तानाचक्षते । ऐ० ८ | १४ ॥
इयं दिक् (ध्रुवा दिक् = "अधरा दिक्" इति सायणः) । अदितिः (= “भूमिः” इति सायणः ) देवता । तै० ३ ।
و
"
33
ܕܪ
د.
"
यजमानो वै भ्रुषा । श० १ | ८ | १ | ३९ ॥
आत्मा वा । तै० ३ । ३ । १ । ५ ।। ३ । ३ । ७ । १० ॥
( २४० )
३ । १ । २ ॥ ३ । ३ । ६ । ११ ॥
न ( = इव) वियत्सूर्यो न रोचते बृहद्भा इति (यजु० १२ । ३४) वियत्सूर्य इव रोचते बृहद्भा इत्येतत् । श० ६ । ६ । १ । १४ ॥
(ऋ० १ । ३६ । १३) “ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविते" ति यद्वै देवानां नेति तदेषामो३मिति तिष्ठ देव इव सवितेत्येव । ऐ०२ । २ ॥ द्वै त्यृच्यमिति तत् । श० १ । ४ । १ । ३० ॥
1
नक्तोषासा (यजु० १२ । २) अहोरात्रे वै नकोषासा श० ६ | ७ | २|३॥ नक्षत्राणि नवा इमानि क्षत्राण्यभूवन्निति । तन्नक्षत्राणां नक्षत्रत्वम् । तै०२|७ | १८ | ३ ॥
ते ह देवा ऊचुः । यानि वै तानि क्षत्राण्यभूषण वै तानि क्षत्राण्यभूवन्निति । तद्वे नक्षत्राणां नक्षत्रत्वम् । श० १ । २ । २ । १६ ॥
33
११ ।५ । ३ ॥
किदेवतो ऽस्यां ध्रुवायां दिश्यसीति । अग्निदेवत इति । श० १४ । ६ । ६ । २५ ॥
Jain Education International
(12)
For Private & Personal Use Only
www.jainelibrary.org