________________
( २२७ ) द्यावापृथिव्यौ ] पृश्नयो भूत्वोदतिष्ठन् यदेतत्साम भवति पशूनां
पुष्टयै । तां०९।२। १९ ॥ देवातियम् ( साम) आत्वेता निषीदतेति देवातिथम् । तां०९।२।१८॥ दैवानि पवित्राणि छन्दांसि वै देवानि पवित्राणि । तां०६।६।६॥ दैवी सभा तं वागेव भूत्वा ऽग्निः प्राविशन्मनो भूत्वा चन्द्रमाश्चक्षुभूत्वा
ऽऽदित्यश्नोत्रम्भूत्वा दिशः प्राणो भूत्वा वायुः ॥ एषा वै देवी परिषदेवी सभा देवी संसत । जै० उ० २ । ११ ।
१२-१३॥ देवोदासम् ( साम ) अयन्स इन्द्र मोम इति दैवोदासम् । ता० ९ ।
२१ ॥ देव्या अध्वर्यवः घत्सा वै दैव्या अध्वर्यवः । श०१।८।१ । २७ ॥ दैव्यो होतारः देव्या वाऽ एते होतारो यत्परिधयो ऽनयो हि । श०१।
८।३। १०,२१॥
प्राणापानौ धै दैव्या होतारा (=होतारौ)। ऐ० २।४॥ देभ्यो विशः दैव्यो वाऽ एता विशो यत्पशवः । श०३ । ७।३।९॥ दोह: " सूददोहाः" शब्दं पश्यत ।। पावाक्षामा ( यजु०१२ । . ) इमे वै द्यावापृथिवी धावाक्षामा । श.
६।७।२।३॥ पावापृथिवीयम् ( सूक्तम् ) चक्षुषी द्यावापृथिवीयम् । कौ०१६ ॥ ४॥ पावापृथिव्यौ इमे वै धावापृथिवी रोदसी ( यजु. ११॥ ४३ ॥ १२ ।
१०७॥)। श०६।४।४।२॥ ६।७।३।२।। ७ । ३।१।३०॥ इमे ( द्यावापृथिव्यौ ) ह वाव रोदसी । जै० उ० १ । ३२।४॥ द्यावापृथिवी धैरोदसी । ऐ० २।४१॥ (रोदसी) यदरोदीत् (प्रजापतिः) तदनयोः (धावाप्रथिन्योः ) रोदस्त्वम् । तै०२।२।९।४॥ ( वायो) मेनका च सहजन्या (यजु०१५ । १६) चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहिथिरिमे तु ते धावापृथिवी । श० ८।६।१।१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org