________________
[ देवातिथम्
( २२६) देवाः प्रातर्यावाणः एते वाव देवा प्रातर्यावाणो यदमिरुषा अश्विनी ।
ऐ० २।१५॥ , छन्दासि वैदेवाः प्रातर्यावाणः। श. ३।९।३।८॥ देवा द्रविणोदाः ( यजु० १२ । २) प्राणा वै देवा द्रविणोदाः । श० ६ ।
७।२।॥ देवा धिष्ण्याः ( यजु० १२ । ४६ ) प्राणा वै देवा धिष्ण्यास्ते हि सर्षा
घिय इष्णन्ति । श०७ । १ । १।२४॥ देवा मरीचिपाः तस्य ( सूर्यस्य ) ये रश्मयस्ते देवा मरीचिपाः । श.
४।१।१ । २५ ॥ देवा वयोनाधाः ( यजु० १४ । ७ ) प्राणा वै देवा वयोनाधा प्राणहीद
सर्व वयुनं नरमथो छन्दासि वै देवा वयोनाधाश्छन्दोभिहींद सर्व
घयुनं नद्धम् । श०८।२।२। - ॥ देवाव्यम् ( यजु० ११८) देवाव्यमिति यो देवानदित्येतत् । श०६ ।
३।१।२०॥ देविका प्राणो वा अपानो व्यानस्तिम्रो देव्यः । ऐ०२॥ ४ ॥ , अथैष कः प्रजापतिस्तद्यदेव्यश्च कश्च तस्मादेविकाः, पश्च
भवन्ति पञ्च हि दिशः । श० ६।५।१ । ३९ ॥ , ता वा एता देव्यः । दिशो होता (देव्या= दश दिश:-हरि
वंशपुराणे २५॥ ६ ॥) । श०६।५।१ । ३९ ॥ , छन्दांसि वै देविकाः।कौ० १९ । ७ ॥ , छन्दासि देव्यः । श०९ । ५।१।३९ ॥
अन्तरिक्ष देवी । जै० ३०३।४।८।। देवी “ देविकाः" शब्दं पश्यत । दैर्घश्रवसम् ( साम ) दीर्घश्रवा वै राजन्य ऋषियोगपरुखो ऽशनाय -
श्वरन् स एतदैर्घश्रवसमपश्यत्तन सर्वाभ्यो दिग्भ्यो ऽन्नाद्यमवारुन्ध सर्वाभ्यो दिभ्यो ऽन्नाद्यमधरुन्ध
दैर्घश्रवसेन तुष्टुवानः। तां० १५ । ३ । २५ ॥ देवातियम ( साम) देवातिथिः सपुत्रो ऽशनायश्चरन्नरण्य उा
रूण्यविन्दत्तान्येतेन सानोपासीदत्ता अस्मै गाव:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org