________________
देवाः ]
( २२० )
देवा: तस्यै ( वाचे) द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकार च
वषट्कारं च । श० १४ । ८ । ६ । १ ॥
जीवं वै देवाना हविरमृतममृतानाम् । श० १ । २ । १ । २० ॥ एकं वा एतद्देवानामहः यत्संवत्सरः । तै० ३ । ६ । २२ । १ ॥ संवत्सरो वै देवानां गृहपतिः । तां० १० । ३।६॥
1
19
"
""
دو
"3
:3
"1
:,
"
·"
-,
"
39
""
"
19
دو
39
29
संवत्सरो वै देवानां जन्म । श० ८ । ७ । ३ । २१ ॥ संवत्सरः खलु वै देवानां पूः । तै० १ । ७ । ७५ ॥
स (यस्य श्रङ्गिरसः) प्राणेन देवान् देवलोके ऽदधात् । जै०
० उ०२ । ८ । ३ ॥
.
प्राणेन वै देवा श्रन्नमदन्ति । श्रग्निरु देवानां प्राणः । श० १० । १ । ४ । १२ ।।
गातुविदो हि देवाः । श० ४ । ४ । ४ । १३ ॥
39
,, देवानां वा एतद्यशियं गुह्यं नाम यश्चतुर्होतारः । ऐ० ५ | २३ ॥
अन्तु त्वा महतो विश्ववेदस इति युञ्जन्तु त्वा देवा इत्येवैतदाह
( मरुतः = देवाः - श्रमरकोषे ३ । ३ । ५८ ) । श० ५ । १ । ४ । ६ ॥
देवा महिमानः (यजु० ३१ । १६ ) । श० १० । २ । २ । २ ॥
न ह वा अनार्षेयस्य देवा हविरक्षन्ति । कौ० ३ ।२ ॥
I
न हि देवा श्रहुतस्याश्नन्ति । तै० १ | ६ | ६ | ४ ॥
न ह वा श्रव्रतस्य देवा हविरक्षन्ति । ऐ० ७ । ११ ॥ कौ० ३ ॥ १ ॥
सूर्यो वै सर्वेषां देवानामात्मा । श० १४ । ३ । २।६॥
यशो वै स्वः (यजु० १ । ११ ) श्रहर्देवाः सूर्य्यः । श० १ । १ । २ । २१ ॥
देवा वै स्वः । श० १ । ६ । ३ । १४ ।।
अहरेव देवाः । श० २ । १ । ३ । १ ॥
अहर्वे देवा श्रश्रयन्त रात्रीमसुराः । ऐ० ४ । ५ ॥
हर्वै देवा आश्रयन्त रात्रीमसुराः । गो० उ० ५ । १ ॥
1
देवा वै नृचक्षसः (यजु० १४ । २४ ॥ ) । श० ८ । ४ । २ । ५ ॥
श्रमृता देवाः । श० २ । १ । ३ । ४ ॥
देवा वै मृत्योरविभयुस्ते प्रजापतिमुपाधावस्तेभ्य एतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org