________________
(२१६)
देवाः ] देवाः पौर्व सर्वेषां देवानामायतनम् । श०१४।३।२।८॥ , पृथिवी वै सर्वेषां देवानामायतनम् । श० १४ । ३।२।४॥ , देवगृहाचे नक्षत्राणि । ते १।५।२।६॥ , नरोघे देवानां ग्रामः । तां०६।६।२॥ , स यदेव यजेत । तेन देवेभ्य भणं जायते तद्धयेभ्य एतत्करोति
यदेनान्यजते यदेभ्यो जुहोति । श०१।७।२।२॥ , देवा यज्ञियाः। श०१।५।२।३॥ , दिवं तृतीयं देवान्यशो ऽगात् । ऐ०७ ॥ ५ ॥ , यह उ देवानामात्मा । श० ८।६।१।१० ॥ , यहोवे देवानामात्मा। श०६।३।२।७॥ . सर्वेषां पाऽ एष भूताना सर्वेषां देवानामात्मा यद्यक्षः । श०
१४ । ३।२।१॥
एतद्वै देवानामपराजितमायतनं यद्यशः । तै० ३।३।७।७॥ , यक्ष उ देवानामन्नम् । श०८।१२।१०॥ , ततो देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्धाच्योपासीदन् (प्रजापतिः) तान् ( देवान्) अप्रवीद् यशो वो ऽसममृतत्वं
व ऊर्वः सुय्यों वो ज्योतिरिति । श०२।४।२।१॥ , किं नु ते ऽस्मासु ( देवेषु ) इति । अमृतमिति । जै० उ०३।
२६ । ८ ॥ ,, ऊर्गिति देवाः ( उपासते)।श०१०।५।२।२० ॥ , साम देवानामनम् । तां०६।४।१३॥ , एतद्वै देवानां परममन्नं यत्लोमः । एतन्मनुष्याणां यत्सुरा।
तै०१।३।३।२-३॥ , एष सोमो राजा देवानामानं यचद्रमा । श०१।६।४।
५॥२।४।२।७॥११।१।४।४॥ , हविर्व देवांना सोमः । श० ३१५।३।२॥
एतदै देवानां परममन्नं यत्रीवाराः । तै०१३।६।। इता (हविः-) प्रदानादि देवा उपजीवन्ति । श०१ । २ ।
५।२४॥ , उभये देवमनुस्याः पशनुपजीवन्ति । श०६।४।४।२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org