________________
(१७)
देवाः देवाः कानीयसा एव देवा ज्यायसा असुराः । श० १४ । ४।
११॥ ,, कनीयस्विन इव वै तर्हि ( युद्धसमये ) देवा श्रासन भूयस्विनी
ऽसुराः । तां० १२ । १३ । ३१ ॥ ते देवाश्चक्रमचरञ्छालम् (=चक्रव्यतिरिक्तं साधनमिति सायणः, तत्साधना) असुरा श्रासन् । श०६।८।१।१॥ एकातरं देवानामवमं छन्द पासीत्सप्ताक्षरं परमन्नवाक्षरम सुराणामवमं छन्द पासीत् पञ्चदशाक्षरं परमम् । तां० १२ ।
। उत्तरायतों वै देवा पाहुतिमजुहवुः । प्रवाचोमसुगः। तै०२।
१।४।१॥ " देवानां वै यज्ञरक्षा स्यजिधालन् । तां० १४११२७ ॥ , प्रया देवाः । वसवो रुद्रा आदित्याः। श०४।३।५।१॥ , पते वै प्रया देवा यसवो रुद्रा आदित्याः । श० १।३ । ४। १२॥१।५।१। १७ ॥
१ ३ ॥ कतमे ते प्रयो देवा इति । इम एव त्रयो लोका पषु हीमे सर्वे देवा इति कतमौ व द्वौ देवाधित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति कतम एको देव इति प्राण इति । श०११। ६।३।१०॥
(देवता) प्रयस्त्रिशदू देवताः । ता०४।४।११ ॥ , प्रयलिशद्वै देवताः । तै०१।२।२।५॥ १ । - ।।
१॥२।७।१।३-४॥ ,, प्रयस्त्रिंश सर्वा देवताः । कौ० ॥६॥ ,, अयलिश देवाः प्रजापतिश्चतुस्रिशः । श० १२२६६१।३७ ॥ ।, प्रयविद् देवताः प्रजापतिश्चतुखिशः । तां० १०।१।
१६ ॥ १२।१३ ॥ २४॥ , अष्टौ बसवः । एकादश रुद्रा द्वादशादित्या इमेऽ एव धावा -
पृथिवी व्यखिश्यो प्रयबिश देवाः प्रजापतिश्चतुविशः । श०४।५।७१२॥ , देवता पाव त्रयषियोऽष्टौ घसष एकादश रुद्रा द्वादशा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org