________________
[ देवाः
( ११६) देवा: उभये ह वाऽ इदमने सहासुर्देवाश्च मनुष्याश्च । श०२ । ३ ।
४।४॥ , उभयम्वैतत् प्रजापतिर्यश्च देवा यञ्च मनुष्याः । श०६ । ।
१॥४॥ , प्राचीनप्रजनना वै देवाः प्रतोचीनप्रजनन्ना मनुष्याः । श. ७ ।
४।२।४०॥ , प्राची हि देवानां दिक् । श०१।२। ५ । १७ ॥
देवानां वा एषा दिग्यत्प्राची । १०३ ॥ १॥ यद्वै मनुष्याणां प्रत्यक्षन्तद् देवानां परोक्षमथ यन्मनुष्याणां
परोक्षन्त देवानां प्रत्यक्षम् । तां २२ । १० । ३ ॥ ,, तस्मै । चन्द्रमसे ) ह स्म पूर्वाहे देवा प्रशनमभिहरन्ति मध्य
दिने मनुष्याऽ अपराह्ने पितरः। श. १।६।३ । १२ ॥ , द्राधीयो हि देवारा हसीया मनुष्यायुषम् । श० ७।३।
१।१०॥ , देवानां वै विधामनु मनुष्याः । श० ६।७।४।६॥ ९।१।
, स (सूर्यः) यत्रोदडावर्त्तते । देवेषु तर्हि भवति देवांस्तवभि
गोपायत्यथ यत्र दक्षिणावर्त्तते पितृषु तर्हि भवति पितृस्तहप.
भिगोपायति । श.२।१।३।३ ॥ , देवाश्च वा असुराश्च प्रजापतेयाः पुत्रा आसन् । तां०१।
१॥२॥ , उभये वा एते प्रजापतेरध्यसृजन्त । देवाश्चासुराश्च । तै०१।
४।१।१॥ , सः (प्रजापतिः)......अकामयत प्रजायेयेति । स तपोऽतप्यत । . सोऽन्तर्वानभवत् । स जघनादसुरानसृजत......स मुखाद्देवान.
सृजत । तै०२।२।।५-८ ॥ ,, सः (प्रजापतिः) आस्थेनैव देवानस्जत......तस्मै ससृजानाय
दिवेवास। ...... अथ यो ऽयमवाक् प्राणः, तेनासुरानस्जत ।
......तस्मै ससुजानाय तम वास । श०११ । १।६।७-८॥ , (प्रजापतेः) कनीयासः (पुत्राः) देवाः । तां० १८।१।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org