________________
। दीक्षितः
( २१०) दीचितः अथ य एतमेतहीक्षयन्ति तदू द्वितीयम्घ्रियते । धपन्ति
केशशमधूणि । निकृन्तन्ति नखान् । प्रत्यञ्जन्त्यङ्गानि । प्रत्यचत्यङ्गलीः । अपवृतोऽपवेष्ठित श्रास्ते । न जुहोति । न यजते । न योषितं चरति । अमानुषर्षी वाचं वदति मृतस्य वावैष तदा रूपम्भवति । जै० उ०३।६।४॥ यहादु ह वा एष पुनर्जायते यो दीक्षते। ऐ०७। २२ ॥ एवं वाऽ एष यक्ष सम्भरति यो दीक्षते । श० ३ । २। २३॥ यदह दीक्षते तद्विष्णुर्भवति । श०३।२।१।१७ ॥ उभयं वाऽ एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च ।
श०३।२।१।१७॥ , यद्वै दीक्षन्ते । अग्नाविष्णू एव देवते यजन्ते । श० १२।१।
अमीषोमो वाऽ एतमन्तर्जम्भऽ प्रावधाते यो दीतते । श. ३।३।४।२१ ॥३।६।३।१६॥ हविर्षाऽ एष देवानां यो दीक्षते तदेनमन्तर्जम्भऽ प्रादधाते तत्पशुनात्मानं निष्कीणीते । श०३।३।४।२१ ॥ उद्भपीते वाऽ एषो ऽस्माल्लोकाद्देवलोकमभि यो दीक्षते । श०३।१।४।१॥ देवान्वाऽ एष उपोत्क्रामति यो दीक्षते । श०३।१।१।१॥ देवान्वा एष उपायर्तते यो दीक्षते स देवानामेको भवति । श०३।१।१।८,६॥ देवगर्भो वा एष यद्दीक्षितः । कौ० ७॥२॥ गर्भो वा एष भवति यो दीक्षते छन्दासि प्रविशति तस्मान्न्यनाङ्गलिरिव भवति । श० ३।२।१।६ ॥ गर्भो ( यशस्य ) दीक्षितः । श. ३।१।३ । २८ ॥ स ( क्षत्रियः) ह दोक्षमाण एव ब्राह्मणतामभ्युपैति । ऐ० ७।२३॥ तस्मादपि (दीक्षितं) राजन्यं घा वैश्यं या ब्राह्मण इत्येव ब्रूयाद् ब्राह्मणो दि जायते वो यहाजायते । श० ३२॥१॥४०॥
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org