________________
( २०६)
दीक्षितः दीक्षा धौर्दीक्षा । तयादित्यो दीक्षया दीक्षितः । तै०३।७।७।५॥ , मोषधयो दीक्षा । तया सोमो राजा दीक्षया दीक्षितः । ०३।
७।७।६-७॥ . अतं वाव दीक्षा सत्यं दीक्षा । ऐ. १ ॥६॥ , सत्ये व दीक्षा प्रतिष्ठिता भवति । श. १४ । ६ ।। २४ ॥ , एतद्दीक्षायै (रूपं) यच्छा । श०१२। ।२।४॥ ., तपो दीक्षा । श०३।४।३।२॥ , प्रजापतिरकामयताश्वमेधेन यजेयेति । स तपो ऽतप्यत । तस्य
तेपानस्य । सप्तात्मनो देवता उदक्रामन् । सा दोक्षाभवत् । ते.
३।८।१०।१॥ , दीपा सोमस्य राज्ञः पत्नी। गो. उ०२।६॥ रीक्षितः सबै धीक्षते । वाचे हि धीतते यज्ञाय हि धीक्षते यशो हि
पागधीक्षितो हवै नामैतद्यदीक्षित इति । श० ३।२।
२॥३०॥ ,, कस्य स्विद्ध तोदीक्षित इत्याचक्षते श्रेष्ठां धियं तियतीति ।
गो० पू० ३।१६॥ , नह वै दीतितोऽग्निहोत्रं जुहुयान पौर्णमासेन यज्ञेन यजेत
... न मिथुनं चरेत्... कृष्णाजिनं वसीत कुरीरं धारयेन्मुष्टी कुर्यादङ्गुष्टप्रभृतयस्तित्र उच्छ्येन्मृगशृङ्गे गृह्णीयात्तेन कषेत । गो० पू०३ ॥२१॥ अथ न दीक्षितः काष्ठेन वा नखेन पा कण्डूयेत । श०३ । २।१।३१॥ तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषा.
णायाः। श०३।२।१ । ३१ ॥ ,, नैनं (दीक्षितं) अन्यत्र चरन्तमभ्यस्तमियात् । न स्वपन्त
मन्युदियात् । श० ३।२।२।२७ ॥ भय यहीक्षितः। भवत्यं वा व्याहरति क्रुध्यति धा तन्मिथ्या
करोति । श०३।२।२।२४॥ ,, सयः सत्यं वदति स दीक्षितः। कौ०७।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org