________________
[तृतीयसवनम् तृतीयसवनम् मकै तृतीयसवनस्य रूपम्। ऐ०३।२६ ॥
मदद्वद् वै रसवत्तृतीयसवनम् । तां० ११ । ५।१॥ ११ १०।२॥१२॥६॥३॥ अथैतनिर्धातशुक्रं यत्तृतीयसवनम् । श. ४।३।३। १६ ॥४।३।५।१७ ॥ धोतरसं वै तृतीयसवनम् । ऐ०६।१२॥ धीतरसंवा एतत्सवनं यत्तृतीयसवनम् । कौ १६॥१॥ ३०।१॥ गो० उ०४ । १८ ॥ विश्वेषां देवानां तृतीयसपनम् । कौ० १४ । ५ ॥
विश्वे देवा द्वादशकपालेन तृतीयसपने (मादित्यमभिषज्यन्) । तै०१।५।११ ॥ ३ ॥ वैश्वदेवं वै तृतीयसवनम् । ऐ० ६ । १५ ॥ श०१।७। ३।१६ ॥४।४।१।११॥ जै० उ०१।३७।४।। तया (वैश्वदेव्याऽऽगया) तृतीयसघनस्योदगेयम्। जे० उ०१।३७॥४॥ तृतीयसवनं वै स्विष्टकृत् । श०१।७।३।१६ ॥ मादित्यं हि तृतीयसघनम् । तां०६।७।७॥ प्रथेमं विष्णु यज्ञं त्रेधा व्यभजन्त । यसवः प्रातःसषन रुद्रा माव्यन्दिन सवनमादित्यास्तृतीयसवनम् । श. १४।१।१।१५॥ मादित्यानां तृतीयसवनम् । कौ० १६।१॥३०॥१॥ श०४।३।५।१॥ धौर्वं तृतीयसवनम् । श०१२। ।२।१०॥ असौ बै (घु-)लोकस्तृतीयसपनम् । गो० उ०४।१८ ॥ विदवसु वै सृतीयसवनम् । त० ८।३।६॥ जागतं हि तृतीयलवनम् । कौ० १६ ॥१॥ष०१॥ ४॥ तां०६।३। ११ ।। गो० उ०४।१८॥ विट तृतीयसवनम् । कौ० १६॥ ४॥ चित्रषत् तृतीयसवनम् । तां०१८।६।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org