________________
( १८७) तृतीयसवनम्] तुरीयम् यद्ध चतुर्थ तत्तुरीयम् । श०४।१।३ । १४ ॥ ५। २।४।
१३ ॥ १४। ।१५।४॥ तुला तुलाया ह वाऽ अमुष्कॅिल्लोकऽ प्रादधति यतरधस्यति
तदन्वेष्यति यदि साधु वासाधु वेति। श० ११ । २।७।३३ ॥ तूर्णिः सर्वाष पाप्मानं तरति तस्मादाह तूर्णिहव्यवाडिति ।
श०१।४।२।१२॥ , घायुर्वे तूर्णिायुहीदं सर्व सद्यस्तरति यदिदं किंच । ऐ०२। तूर्तम् य क्षिप्रं तत्तूर्तम् । श० ६।३।२।२॥ तूष्णीशंसः मूलं वा एतद्यक्षस्य यत्तूष्णींशंसः । ऐ०२॥ ३२॥
, चक्षुर्वा एतयज्ञस्य यत्तूष्णींशंसः । ऐ०२॥ ३२ ॥ , चक्षुषि वा एतानि सपनानां यत्तूष्णींशंसः। ऐ० २ ॥ ३२ ॥
, तूष्णींसारोवा एष यत्तूष्णींशंसः। ऐ०२ ॥ ३१ ॥ हषः अन्तरिक्षदेवत्यस्तुचो भवति । तां०१२।१।८॥ , इमे हि लोकास्तृचः । तां०२।१।४॥ २॥२॥१॥२॥
३।५॥ तृतीयं रजा ( यजु० १२ । २०) द्यौः तृतीय रजः । श० ६।७। द्वतीयमहः उनद्वा एतदहर्य्यतृतीयम् । तां० १३।३।२॥ ., उवा एतत् त्रिवदहर्यत् तृतीयम् । तां० १२॥ ५ ॥२॥
बहुदेवत्यं तृतीयमहः । कौ० २० ॥४॥ अन्तरिक्षदेवत्यमेतदहर्य्यतृतीयम् । तां० १२।१।। १२।२।७ ॥ १२॥ ३ ॥ १६ ॥ १२ ॥ ५ ॥ जागतमेतदहर्य्यतृतीयम् । तां० १२॥ ७॥३॥ उस्तमिव बै तृतीयमहः । तां० १२॥ ४॥४॥
मन्तो पे तृतीयमहः । ता०।१२।५।४॥ , अन्तस्तृतीयमहः । को० २२ । ५, ६॥ तृतीयसवनम् मद्धि तृतीयसवनम् । कौ०१६ । १, २, ३, ४ ॥ गो०
उ०४।१६, १७॥ ., मन तृतीयसवनम् । ऐ०४।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org