________________
इन्द्रः इन्द्रस्य पुरोडाशः । श०४।२।५।२२॥ ,, यदिन्द्रोऽपिबच्छचीभिः । तै०१।४।२।३॥ , इन्द्रो यज्ञस्य नेता। श०४।१।२।१५ ॥ , तदाहुः किन्देवत्यो यज्ञ इति । ऐन्द्र इति वयात् । गो० उ०
३। २३ ॥ ,, इन्द्रो यज्ञस्यात्मेन्द्रो देवता । श०९।५।१।३३॥ ,, ऐन्द्रो वै यज्ञः। ऐ०६। ११॥ ,, ऐन्द्रो हि यज्ञक्रतुः । कौ०५। ५॥ २८ । २.३॥ ,, इन्द्रो यज्ञस्य देवता । ऐ० ५। ३४॥ ६ ॥ ९ ॥ श० २।१ ।
२।११।। ,, इन्द्रो वै यक्षस्य देवता । श० १।४।१ । ३३ ।। १ । ४ । ५ ।
४॥२।३।४।३८ ॥ न ह वा इन्द्रः कंचन भ्रातृव्यम्पश्यते । जै० उ० १ । ४५।६।।
ऋक्सामे वा इन्द्रस्य हरी। ऐ०२।२४ ॥ ते०१।६।३।९॥ , इन्द्रस्य वै हरी बृहद्रथन्तरे। तां०९।४।८॥
सेनेन्द्रस्य पत्नी । गो० उ०२।९॥ यत्साकमेधैर्यजतऽइन्द्र एव तर्हि भवतीन्द्रस्यैव सायुज्य सलोकतां जयति । श०२।६।४।८॥
ऐन्द्रा वै पशवः । ऐ० ६ । २५ ॥ , एतद्वा इन्द्रस्य रूपं यदृषमः । श०२ ५। ३ । १८ ॥ ,, (प्रजापतिः)ऐन्द्रमृषभ ( आलिप्सत)। श०६। २११ । ५ ॥
ऐन्द्रमृषभ सेन्द्रत्वाय (आलभते)। तै०१।८।५।६॥ , स ह्येन्द्रो यदृषभः । श० ५।३।१।३॥ , इन्द्रो वा अश्वः । कौ० १५॥ ४॥
ऐन्द्रं माध्यन्दिनम् । गो० उ०१। २३॥ , ऐन्द्रो मध्यन्दिनः । कौ० ५। ५ ॥ २२:७॥
ऐन्द्रो वै मध्यन्दिनः। ऐ०६ । ३०॥ ऐन्द्रो वै माध्यन्दिनः । गो० उ०६।९॥
मध्यस्थो वा इन्द्रः। कौ० ५।४॥ है (अन्तरिक्षस्थानः-) इन्द्रो ज्योतिज्योतिरिन्द्रइति तदन्तरिक्ष
लोकं लोकानमामोति माध्यन्दिनं सवनं यशस्य । कौ०१४।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org