________________
इन्द्रः स (इन्द्रः) एतमिन्द्राय ज्येष्ठायै ( = ज्येष्ठानक्षत्राय) पुरोडा
शमेकादशकपालं निरवपन्महाबीहीणां । ततो वै स ज्यैष्ठयं
देवानामभ्यजयत् । तै०३।१।५।२॥ ,, इन्द्रः (एषैनं) ज्येष्ठानां (सुवते)। तै०१। ७।४।१॥ ,, सो (प्रजापतिः) ऽकामयतेन्द्रो मे प्रजाया श्रेष्ठः स्यादिति
तामस्मै स्त्र प्रत्यमुञ्चत्ततो वा इन्द्राय प्रजाः श्रष्ठयायातिष्ठन्त
तच्छिल्पं पश्यन्त्यः । तां०१६। ४।३॥ , इन्द्रः खलु वै श्रेष्ठो देवतानामुपदेशनात् । तै०२।३।१।३॥ है इन्द्रः सो देवता इन्द्रश्रेष्ठा देवाः । श०३।४।२।२॥ , अथ यदिन्द्रे सर्वे देवास्तस्थानाः । तस्मादाहुरिन्द्रः सर्वा
देवता इन्द्र श्रेष्ठा देवा इति । श०१।६।३ । २२॥ , ततो वा इन्द्रो देवानामधिपतिरभवत् । तै०२।२।१०।३॥ , सो (इन्द्रः) ऽग्रं देवतानां पर्यत् । अगच्छत् स्वाराज्यम् । तै०
१।३।२।२॥ , स (इन्द्रः) वै देवानां वसुर्वीरो ह्येषाम् । श०१।६।४।२॥ , इन्द्रो धै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णु
तमः। ऐ०७। १६ ॥ ८।१२ ॥ ॥ इन्द्रो वै देवानामोजिष्ठो बलिष्ठः । कौ०६।१४ ॥ गो. उ.
१।३॥ , इन्द्रौजसां पते । तै० ३ । ११ । ४।२॥ , इन्द्रो मृधां विहन्ता । कौ० ४।१॥ - इन्द्रायाथहोमुचे । तै० १।७।३।७॥
इन्द्राय सुत्राम्णे । तै० १ । ७।३।७॥ वृद्धानामिन्द्रः प्रदापयिता । तै०१।७।२।३।। मोकासारी हैवैषामिन्द्रो भवति यथा गौः प्रज्ञातं गोष्ठम् । गो० उ०६।४॥ मोकासारी वा इन्द्रः । ऐ० ६ । १७, २२॥ गो० उ०५।१५॥
इन्द्रो वै त्रिशिरसं त्वाष्टमहन् । तां० १७।५।१॥ 5 इन्द्रो वृत्र हत्वा देवताभिश्चेन्द्रियेण च व्यार्धत् । तै०१।
इन्द्रो मरुद्भिः (व्यद्रवत्)। श०३।४।२।१॥ इन्द्रो रुद्रैः (उदक्रामत्)। ऐ०१। २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org