________________
( २ ) इन्द्रः ('इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति
वा' इति पाणिनीयाष्टाध्याय्याम् ५। २ १९३॥ 'इन्द्र आत्मा' इति
काशिकायाम् ) , युक्ता ह्यस्य ( इन्द्रस्य ) हरयः शतादशेति । सहलं हैत आ
दित्यस्य रश्मयः (इन्द्रः- आदित्यः)। जै० उ०१।४४।५॥ , इन्द्र इति होतमाचक्षते य एष (सूर्यः) तपति । ।०४।६॥
७। ११ ॥ , एष वै शुक्रो य एष (सूर्यः) तपत्येष (सूर्यः) उ एवेन्द्रः ।।
४।५।५ । ७॥४।५।९।४॥ स यस्स इन्द्र एष एव स य एष (सूर्य्यः) एव तपति । जै० उ०१।२८।२।१ । ३२।५ । अथ यः स इन्द्रोऽसौ स आदित्यः । श०८।५।३।२॥ एष वाऽइन्द्रो य एष (सूर्यः) तपति। श० २।३।४।
१२ ॥३।४।२। १५ ।। ,, एष एवेन्द्रः । य एष (सूर्यः) तपति । श०१।६।४।१८॥ , (इन्द्रः सूर्य इति सायणः । तां० १४ । २।५ भाष्ये ।) , स यस्स आकाश इन्द्र एव सः। जै० उ० १ । २८ । २॥१।
३१ । १॥१।३२।॥ ,, अथ यत्रतत्प्रदीप्तो भवति। उचैर्धूमः परमया जूत्या बल्बलीति
तर्हि हैष (अग्निः ) भवतीन्द्रः । श०२।३।२।११॥ " इन्द्रो वागित्यु वाऽआहुः । श०१।४।५।४॥ , तस्मादाहुरिन्द्रो वागिति । श०११ । १।६।१८॥ , अथ य इन्द्रस्सा वाक् । जै० उ०१। ३३ । २॥ ,, वाग्वा इन्द्रः । कौ० २१७॥१३ ॥ ,, वागिन्द्रः। श०८।७।२।६॥ ,, (यजु०३८ । ८) अयं वाऽइन्द्रो योऽयं (वातः) पवते । श०
१४ । २।२।६॥ " यो वै वायुः स इन्द्रो य इन्द्रःस वायुः । श०४।१।३।१९।। ,, सर्व वाऽइदमिन्द्राय तस्थानमास यदिदं किंचापि योऽयं
(वायुः) पवते । श०३।९।४।१४ ॥ ,, स एष एवेन्द्रः। योऽयं दक्षिणेऽक्षन्पुरुषोऽथेयमिन्द्राणी (योs
यसव्येऽक्षन्पुरुषः) । श० १०।५।२।९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org