________________
१ ८१ )
इन्द्रः ] इदावत्सरः चन्द्रमा इदावत्सरः । तां० १७ । १३ । १७ ॥
, चन्द्रमा वा इदावत्सरः । तै०१।४।१०।१॥ इध्मः इन्धे ह वा एतदध्वर्युः। इध्मेनाग्नि तस्मादिध्मो नाम । श०
, वनस्पतय इध्माः । ऐ०५ । २८॥ , वनस्पतय इध्मः । तै०२।१।५।२॥ , आत्मा वा इध्मः । तै०३।२।१०।३॥ इन्दुः ( यजु० १३ । ४३)-सोमो वाऽहन्दुः । श०२।३।३।२३ ॥
७।५।२।१९॥ , सोमो वै राजेन्दुः । ऐ० १ । २९ । इन्द्रः इन्धो वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वाऽएतमिन्ध
सन्तमिन्द्र इत्याचक्षते परोऽक्षेणेव । श० १४ । ६ । ११ । २ ॥ , अस्मिन्वा इदमिन्द्रियं प्रत्यस्थादिति । तदिन्द्रस्येन्द्रत्वम् । तै०
२।२।१०।४॥ , तस्य (क्षत्रियस्य) ह दीक्षमाणस्येंद्र एवेंद्रियमादत्ते । ऐ०
७। २३॥
इन्द्रस्येद्रियेणाभिषिंचामि । ऐ०८।७॥ ,, इन्द्रस्यन्द्रियेण ( त्वाभिषिश्वामि)। श०५।४।२।२॥ , (देवस्य त्वा सवितुः प्रसवे) इन्द्रस्येन्द्रियेण । तै०२।६।
इन्द्रस्येन्द्रियेण । तां० १ । ३।५॥ ,, इन्द्रियं ( आत्मन्धत्ते) ऐन्द्रेण (पशुना) । तै०१।३।४।३॥ , इन्द्रमच्छसुता इम इतीन्द्रियस्य वीर्यस्यावरूध्यै । तां० ११ ।
१०।४॥ (यजु० ३८ । १६)-मधु हुतमिन्द्रतमेऽअग्नाविति मधु हुत
मिन्द्रियतमेऽग्नावित्येवैतदाह । श० १४ । २ । २।४॥ , ( = इन्द्रियवान् ) सखाय इन्द्रमूतयऽइतीन्द्रियवन्तमूतयः
इत्येतत् । श० ६ । ३।२।४॥ , इन्द्रः ( एवैनं) इन्द्रियेण (अवति)। तै० १ । ७।६।६॥ , इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामि।०१।१।४।। , दधात्विन्द्र इन्द्रियम् । तां० १।३।५ ॥ " मयीदमिन्द्र इन्द्रियं दधातु । श० १ । ८।१ । ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org