________________
( ७९ )
इडा माहवनीयः शिरो यशस्याहवनीयः पूर्वो ऽों वै शिरः पूर्वार्धमेवैत.
द्यक्षस्य कल्पयति । श०१।३।३।१२॥ आहवनीयो वै यशस्य शिरः । श० ६।।२।१॥
(पुरुषस्य ) मुखमेवाहवनीयः । कौ० १७॥ ७॥ , मुखमेवास्य (यशस्य) आहवनीयः।।०३।५।३।३॥ आहावः वागाहावः । ऐ०४।२१ ।।
, ब्रह्म वा आहावः। ऐ०२।३३॥ माहितानिः देवान्वाऽएष उपावर्तते य आहिताग्निर्भवति । श०३।
४।२। ११ ।। २।६।१ । ३७॥ माहुतिः तद्यदायति तस्मादाहुति म । श० ११ । २।२।६॥
आहतयो वै नामैता यदाहुतय एताभिवै देवान् यजमानो हृयति तदाहुतीनामाहुतित्वम् । ऐ० १।२॥ तस्मिनग्नौ यत्किचाभ्यादधत्याहितय एवास्य ता आहितयो ह वै ता आहुतय इत्याचक्षते परोऽक्षम् । श० १०॥६॥२॥
माझंसानि वा ऽआहुतयः । श०९।२।३।४६ ॥ , न ह वै ता आहुतयो देवानगच्छन्ति या अवषट्कृता वा
(5) स्वाहाकृता भवन्ति । कौ० १२॥ ४॥
(इ) द् ( यजु०३८ । १४) वृष्टथै तदाह यदाहेष पिन्वस्वेति । श० १४ ।
२।२।२७ ॥ भः (बहु ३०)-अनं वा इडः । ऐ०२॥४॥६॥ १५ ॥
प्रजा वाऽड्डः । श०१।५।४।३॥ वर्षा वा इड इति हि वर्षा इडा यदिदं क्षुद्र सरीसृपं प्रीष्महेमन्ताभ्यानित्यक्तं भवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षा इडः । श०१।५ । ३ ॥ ११ ॥ बडो यजति पर्षी एव वर्षाभिर्हीडितमन्नाद्यमुत्तिष्ठति । को
३॥४॥ का इयं (पृथिवी) वा इडा । कौ०९। २॥ । गौषांशडा। श०३।३।१।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org