________________
[ असा अमृतम् अमृतमेभ्यः (विश्वसभ्यः ) उदगायत् । सहस्रः परि
वत्सरान् । तै० ३। १२।९।३॥ अमृतः ( यजु० ११ । ५) प्रजापतिर्वाऽअमृतः।।०६।३।१।१७ ॥
ते (देवाः) होचुः (हे मृत्यो) नातोऽपरः कश्चन सह शरीरेणामृतोऽसधदैव त्वमेतं भाग हरासाऽ अथ व्यावृत्य' शरीरेणामृतोऽसद्यो ऽमृतोऽसद्विधया वा कर्मणा वेति यदै तस्ववन्विद्यया वा कर्मणा वेत्येषा हैव सा विद्या यदग्निरेतदु हैव तत्कर्म यदग्निः ।
श०१०।४।३।९॥ अमृतस्य पुत्राः ( यजुः० ११ । १५) प्रजापतिाऽअमृतस्तस्य विश्वे देवाः
पुत्राः । श०६।३।१।१७॥ अमेध्यम् अस्ति वै पुरुषस्यामेध्यं यत्रास्यापो नोपतिष्ठन्ते केशश्म
श्रीच या अस्य नखेषुचापोनोपतिष्ठन्ते तत्केशश्मश्रु च वरते नखानि च निकृन्तते मेध्यो भूत्वा दीक्षा इति
। श०३।१।२।२॥ , अस्ति वै पत्न्या अमेध्यं यदवाचीनं नाभेः। श० १।३।
अमेमिः ( यजु० ३८ । १४ ) अमेन्यस्मे नृम्णानि धारयेत्यक्रध्यन्नो
धनानि धास्येत्येवैतदाह । श० । १४ ।
२२॥ ३०॥ अम्बयः (२० १ । २३ । १६ ) आपो वा अम्बयः। कौ० १२ । ३ ॥ अम्बिका शरद्वा अस्य (रुद्रस्य) अम्बिका स्वसा। तै० १ । ६।
१०।४॥ अम्भासि अयं वै (भू-)लोकोऽम्भासि। तस्य वसवोऽधिपतयः ।
ता । ।१८।१॥ अपा (प्रजापतिः) अश्मनो ऽयः ( असृजत)। श० ६।१।३।५॥
दिशो वा अयस्मय्यः (सूच्यः)। तै०३।९।६।५॥ , अस्य वै (भू.)लोकस्य रूपमयस्मय्यः (सूपर)।०३।
९।६। ५.॥ , (असुराः ) अयस्मयोमेव (पुरी) अस्मिल्लोके (चक्रिरे) । २०
३।४।४।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org