________________
( ३९ )
अमृतम् ]
अमावास्या इन्द्रो वृत्रं हत्वा असुरान् पराभाव्य । सोऽमावास्यां प्रत्यागच्छत् । तै० १ । ३ । १० । १ ॥
चन्द्रमा अमावास्यां रात्रिमादित्यम्प्रविशत्या दित्योऽग्निम् । जै० ० उ० १ । ३३ | ६ ॥
तस्य (संवत्सरस्य) एतद्) द्वारं यदमावास्या । चन्द्रमा एव द्वारपिधानः । श० ११ । १ । १ । १ ॥
ब्रह्म वै पौर्णमासी क्षत्रममावास्या । कौ० ४ । ८ ॥ कामो वा अमावास्या । तै० ३ । १ । ५ । १५ ।।
ऐन्द्राग्न ं ह्यमावास्य हविर्भवति । श० १ | ८ | ३ | ४ ॥ सानाय्यभाजना वाऽअमावास्या । श० २|४|४| २० ॥
"
अमृतम् अमृतान्मृत्युः ( निवर्तते ) । श० १० | २ | ६ | १९ ॥ एतद्वै मनुष्यस्यामृतत्वं यत्सर्वमायुरेति । श ० ९ । ५ । १ । १० ॥ एतद्वाव मनुष्यस्यामृतत्वं यत्सर्वमायुरेति । त० २२ । १२ । २ ॥ २३ । १२ । ३॥
39
""
""
35
"
१७
"
33
:"
39
"
7
""
""
93
"
91
"1
99
33
""
"
य एव शतं वर्षाणि यो वा भूयांसि जीवति स हैवैतदमृतमाप्नोति । श० १० । २ । ६ । ८ ॥
वै प्राणाः । श०९ | ३ | ३ | १३ |
अमृतमु
अमृतं वै प्राणाः । गो० उ० १ । १३ ॥
अमृतं वै प्राणः ( प्राण इत्यस्य स्थाने " प्रणवः " गो० उ०
३ | ११ ) । कौ० ११ । ४ ॥ १४ ॥ २ ॥
अमृतं हि प्राणः । श० १० । १ । ४।२॥ प्राणो वाऽ अमृतम् । श० १४ । ४ । ४ । ३॥ अमृतमापः । गो० उ० । १ । ३ ॥
अमृतत्वं वा आपः । कौ० १२ । १ ॥
अमृता ह्यापः । तै० १ । ७ । ६ । ३ ॥
यद्भेषजं तदमृतं यवमृतं तद्ब्रह्म । गो० पू० ३ । ४ ॥ अमृत ह्येतदमृतेन क्रीणाति यत्सोमं हिरण्येन । श० ३ । ३ । ३ । ·६ ॥
अमृतं हिरण्यम् । तै० १ । ७ । ६ । ३ ॥ १ । ७ । ८ । १ ॥ अमृतं हिरण्यममृतमेष ( आदित्यः) । श० ६ । ७ । १ । २ ॥ आदित्योऽमृतम् । श० १० | १ | ६ | १६ ॥
अग्निरमृतम् । श० १० । २ । ६ । १७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org