________________
( ३१ ) अन्याहार्यपचनः] अमम् अन्नं प्राणमन्नमपानमाहुः। अन्नं मृत्यु तमु जीवातुमाहुः ।
अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम्। ०२८।८।३॥ अन्नमेव ग्रहः। अनेन हीद, सर्व गृहीतम् । श० ४।६। ५ ॥ ४॥ तस्मात्प्राणोऽनेन गृहीतो यो धेवान्नमत्ति स प्राणिति । श०७।५ । १ । १६॥ तस्मात्प्राणेनान्नं गृहीतं यो ह्येव प्राणिति सोऽनमत्ति श० ७।५ । १ । १७ ।। अन्नं प्राणः । तै०३।२।३ । ४ ।। अन्नाहे प्राणः । श०३।८।४। ८ ॥ ४।३।४ । २५ ।। ताः (प्रजाः ) अन्नादव सम्भवन्ति तस्मान्नमेव प्रजाः । श० २ । ५ । १।६।। अनं पशवः । ऐ०५ । १९ ॥ रेतो वा अन्नम् । गो० पू०३ । २३ ।। अन्नमु श्रीः । श.८।६।२।१॥ अन्नं वै ब्रह्मणः पुरोधा । तां० २२ । ८ । ६ ।। १३ । ९ । २७॥ १४ । ९ । ३८॥ अन्नमशीतयः । श०९।१ । १ । २१ ।। अन्नमशीतिः । श०८।५ । २॥ १७ ॥
अन्न वै चन्द्रमाः । तै०३।२।३।४॥ ,, अन्नं वाऽअपां पाथः । श०७।५ । २। ६०॥ अन्नादः अन्नादोऽग्निः । ।०२।१।४।२८।२।२।४।१।। अमादा ( प्रमापतेस्तनूविशेषः ) अन्नदा तदग्निः । ऐ०५ । २५ ।। भन्नादी (प्रजापतेस्तनूविशेषः) इयं (पृथिवी) वा अन्नादी ।
__ कौ० २७ । ५ ॥ अन्वाहार्यः तद्यदेतद्धीनं यशस्यान्वाहरति तस्मादन्वाहार्यों नाम ।
श० ११ । १।८।६।। भन्बाहाय॑पचनः (अग्निः) पुत्रोऽस्वाहार्यपचनः । ऐ० ८।२४ ॥
व्यानोऽस्वाहार्यपचनः । श० २।२।२। १८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org