________________
.
[ अन्नम् अन्धाहिः यत्तेजनं सोऽन्धाहिः। ऐ०३।२६ ॥ अन्नपत्नी (प्रजापतेस्तनूविशेषः ) अन्नपनी तदादित्यः । ऐ०५।२५ ॥
असौ (धौः) अनपत्नी । कौ०२७।५॥ अन्नम् अर्को वै देवानामन्नम् । श० १२० ८।१।२॥ तै० १।१ । ८।५॥
अन्नं वै देवा अर्क इति वदन्ति । तां० १५ । ३ । २३ ॥ अन्नं वा अर्कः । तां०५ १ । ९॥ १४ । ११ । ९॥ १५ ॥ ३॥ ३४ ॥ गो० उ०४।२॥ अन्नमर्कः । श०९।१।१।४॥ अन्नं वैवाजः । तां०१३।९।१३, २१ ।। १५ । ११ । १२ ॥ १८।६।८॥ त्रेधा विहित ह्यन्नम् । श० ८।५।३।३॥ त्रिवृद्धयन्नम् । श०३।२।१ । १२॥३।७।१।२० ॥ त्रिवृद्धाऽअन्नं कृषिवृष्टिीजम् । श०८।६।२।२॥ विरूपं (= नानारूपम् ) अन्नम् । तां० १४ : ९।८॥ पातं ह्यन्नम् । तां०५।२।७॥ सप्त वा अन्नानि । तै०१।३।८।१।। सर्वम्वेतदनं यद्दधिमधुघृतम् । श०९ । २ । १ । ११ ॥ एतदु परममन्नं यद्दधिमधुघृतम् । श०९।२।१।१२।। यदुवाऽआत्मसंमितमन्नं तवति तन हिनस्ति यद्भयो हिनस्ति तद्यत्कनीयो न तदवति । श०७।५।१ । १४॥ ९।२।२।२॥ अरत्निमात्राद्धयन्नमद्यते। श०७।५।१।१३।१०।२। २।७॥ द्विः संवत्सरस्यान्नं पच्यते । श०६।५।४।९॥ शान्तिर्वा अन्नम् । ऐ०५ । २७ ॥७॥ ३॥ अन्नं वै सर्वेषां भूतानामात्मा । गो० उ० १ ॥ ३ ॥ वैश्वदेवं वा अन्नम् । तै०१।६।१।१०॥
अन्नं वाऽआयतनम् । श०६।२।१॥ १४ ॥ , अन्नजीवनहदि सर्वम् । श० ७।५।१। २०॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org