________________
...
नाह
[ अग्नीषोमो ( १४ ) अग्निहोत्रम् रेतो वा एतद्वाजिनमाहिताग्नेः । यदग्निहोत्रम् । तै० ३ ।
७।३।६॥ ,, इयं (पृथिवी) एवाग्निहोत्रस्थाली । श० १२।४।१।११॥ , स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां
च यजते मासि मासि हैवास्याश्वमेधेनेष्टं भवति । श० ११ । २।५ । ५॥ स्वयं वाऽ एतद्यदग्निहोत्रम् । श० १२ । ४।२।७॥ नार्ह वाऽएषा स्वर्या । यदग्निहोत्रं तस्याऽएतस्यै नावः स्वा या आहवनीयश्चैव गार्हपत्यश्च नौमण्डे ऽअथैष
एव नावाजो यत्क्षीरहोता । श० २।३।३।१५ ॥ अग्निहोत्री ( गौः ) वाघधा ऽएतस्याग्निहोत्रस्याग्निहोत्री। श०११।
३।१।१॥ द्यौर्वाऽएतस्याग्निहोत्रस्याग्निहोत्री । श० १२ । ४।१ । ११॥
इयं (पृथिवी) वा अग्निहोत्री । तै०१।४।३।१॥ अग्नीत् यशमुखं वा अग्नीत् । गो० उ०३।१८॥
,, अग्नीत्पत्नीषु रेतो धत्ते । गो० उ० ४।५ ॥ अग्नीषोमो प्राणापानावग्नीषोमौ । ऐ०१।८॥
चक्षुषी अग्नीषोमौ । ऐ० १।८॥ यच्छुक्लं तदाग्नेयं यत्कृष्णं तत्सौम्यं यदि वेतरथा यदेव कृष्णं तदाग्नेयं यच्छुक्लं तत्सौम्यं (रूपं) यदेव वीक्षते तदाग्नेय रूप शुष्क इव हि वीक्षमाणस्याक्षिणी भवतः शुष्कमिव ह्याग्नेयं यदेव स्वपिति तत्सौम्य रूपमा ऽश्व हि सुषुपुषो ऽक्षिणी भवत आर्द्र इव हि सोमः । श. १।६।३।४१॥।
द्वयं वा इदं न तृतीयमस्ति । आद्र चैध शुष्कं च यच्छ___ कं तदाग्नेयं यदा तत्सौम्यम् । श० १।६।३। २३॥ सूर्य एवाग्नेयः । चन्द्रमाः सौम्योऽ हरेवाग्नेय रात्रिः सौम्या य एवापूर्यते ऽर्द्धमासः स आग्नेयो योऽपक्षीयते स सौम्यः । श० १ । ६।३ । २४ ॥
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org