________________
( १३ )
अग्निहोत्रम्] अग्निहोत्रम् ( गौः) अग्नेर्हतादजनीति । तदग्निहोत्रस्याग्निहोत्र
त्वम् । तै० २।१।६।३॥
मुखं वाऽएतयशानां यदग्निहोत्रम् । श०१४।३।१।२९ ॥ , एतद्वै जरामर्य सत्त्रं यदग्निहोत्रं जरया वा धेवा
स्मान्मुच्यन्ते मृत्युना वा। श० १२। ४।१।१॥ तस्मादपत्नीकोऽप्यग्निहोत्रमाहरेत् । ऐ०७।९॥ . सायंप्रातहग्निहोत्राहुती जुह्वति । श० १०।१ । ५ ॥२॥ ( अग्निहोत्रं ) पय एवेति ॥ यत्पयो न स्यात् । केन जुहुया इति व्रीहियवाभ्यामिति यव्रीहियवौ न स्यातां केन जुहुया इति या अन्या ओषधय इति यदन्या ओषधयो न स्युः केन जुहुया इति या आरण्या ओषधय इति यदारण्या ओषधयो न स्युः केन जुहुया इति वानस्पत्येनेति यद्वानस्पत्यं न स्यात्केन जुहुया इत्यद्भिरिति यदापो न स्युः केन जुहुया इति ॥ स होवाच । न वाऽइह तर्हि किं चनासीदथैतदह्यतैव सत्यॐ श्रद्धायामिति । श०
११ । ३।१।२-४॥ , दुग्धेन सायं प्रातरग्निहोत्रं जुहुयात् । कौ ४॥ १४॥
यवाग्वैव सायंप्रातरग्निहोत्रं जुहुयात् । कौ०४।१४॥ वत्सो वा अग्निहोत्रस्य प्रायणम् । अग्निहोत्रं यज्ञा
नाम् । तै०२।१।५ । १॥ , असस्थितो वा एष यक्षः । यदग्निहोत्रम् । तै० २।
१।४।९॥ गौर्वा अग्निहोत्रम् । तै०२।१।६।३॥ सर्वाभ्यो वा एषं देवताभ्यो जुहोति योऽग्निहोत्रं जुहोति । तै०२।१।८।३॥ किन्देवत्यमग्निहोत्रमिति । वैश्वदेवमिति व्रयात् । तै०२।
१।४।६॥ , प्राजापत्यमग्निहोत्रम् । श० १२।४।२।१॥
सूर्यो ह वाऽअग्निहोत्रम् । श० २।३।१।१॥ प्राण एवाग्निहोत्रम् । श० ११ । ३।१।८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org