________________
भूतावा
उपनिषद्वाक्यमहाकोशः
मूमो वा
४२१
भूतावासमिमं (शरीरं ) त्यत् ना.प. २४८ भूमिकापश्चमाभ्यासात्स्वात्मारामतया भूतिभूतिमतां सकतं कृताय स्वाहा पारमा. ३६६ भृशम् । पदार्थभावना नाम षष्ठी भूतेन पञ्चमः प्रोक्तः षष्ठः षोडशत:
__ भवति भूमिका
वराहो.४।८,९ स्वरात्
सूर्यता.२।३ । भूमिकासप्तकं चैतद्धीमतामेव गोचरम् महो. ५।३९ भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याभ्यं
भूमित्रयेषु विहरन्मुमुक्षुर्भवति वराहो. ४१ धृतिदण्डं धनुर्गृहीत्वाऽनभिमान
भूमिप्राऽस्य कीर्तिर्भवति
३ऐव.२।५।३ मयेन-वेषुणा सं...निहत्याद्यम् मंत्रा. ६२८ (ॐ) भूमिरन्तरिक्षं धौरित्यष्टाक्षभूतेभिदेवभिरभिष्टुतोऽइमेव भस्मजा.२।५ राणि [ बृ.उ. ५।१४।१+ गायत्र्यु.१ भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्मा
भूमिरापोऽनलो वायुराकाशश्चेतिपञ्चका १यो.त. ८३ लोकादमता भवन्ति
केनो. २५ भूमिरापोऽनलो वायुः खं मनो बुद्धिभूतेष्वहमवस्थितः
वासुदे.९ रेव च [ ते.बि. ५७६+ भ.गी. ४ भूत्यै न प्रमदितव्यम्
तैत्ति.१।११।१ भूमिरापस्तथा तेजो वायुयोम च भूत्वा तत्र गतप्राणः शनैरथ
चन्द्रमाः । सूर्यः पुमांस्तथा चेति क्षुरिको. ५मूर्तयश्चाष्ट कीर्तिताः
ना.पू.ता.२२ भूस्वा पुनः सौम्यवपुर्महात्मा भ.गी.११।५० भूमिधेनुर्धरणी लोकधारिणी भूस्वा भूत्वा प्रलीयते
भ.गी.८१९
[महाना.४५+सुदर्श. ३+ यज्ञोप.३ भूत्वा भूत्वा स्थिरं योगी योगो. २३ । भूमिर्माता दितिनों जनित्रं भ्राताऽन्तभूत्वा यास्यसि लाघवम् भ.गी. २।३५ रिक्षमभिशस्त एनः
सहवै. १० भूदेवी सागराम्भस्सप्तद्वीपा वसुन्धरा
[अथर्व. ६।१२०१२+
तै.मा.२६२ भूरादिचतुर्दशवनानामाधाराधेया
| भूमिशायी ब्रह्मचारी निष्कामो गुरुप्रणवात्मिका भवति
सीतो.१०
भक्तिमान् (राममंत्रं जपेत् ) रामर. ४॥३ भूप्रपद्येऽमुनाऽमुनाऽमुना
छां.३।१५।३ भूमिषटुचिराभ्यासाद्भेदस्यानुपलंभूभारमखिलं निखान
सङ्कर्षणो. २
भनात् । यत्स्वभावैकनिष्ठत्वं भूमा स्वेव विभिशासितव्यः
छा:०२१ सा ज्ञेया तुर्यगा गतिः महो. ५।३४ भूमानन्दस्वरूपोऽस्मि
ते.बि. ३।१३ भूमि जले जलं वह्नौ वहिं वायो वायुभमानप्रकृतिघ्यावाऊतकन्योऽमृतीभवेत् सौ. ल. १५ माकाशे चाकाशमहकारे चाहकारं भूमानं भगवो विभिझासे
छां.७२३३१
.. महति महदव्यक्तेऽव्यक्तं पुरुष भूमाक्यस्पिडं निहितं यथाऽचिरेणैति
कमेण विलीयते
पैङ्गलो. ३३ भूमित्वम्...प्रणश्यति चित्तं तथा क्षेत्रा. ६।२७ भूमिः शय्याऽस्ति विस्तीर्णा यतयः भूमिकात्रितयं जाप्रचतुर्थी स्वप्न उच्यते मध्युप. ३५ केन दुःखिताः
१सं.सो.२।९९ भूमिकात्रितयाभ्यासात् ( सत्यापत्ति
। भूमेर्षितन्वन प्रवरन्प्रकाम: पोपूयमानः सानभू.)
महो. ५॥३० पञ्चभिः स्वगुणैः प्रसन्नैः सर्वाणि भूमिकात्रितयाभ्यासादज्ञाने क्षय
मां धारयिष्यसि स्वाहा पारमा. २१५ मागते। समं सर्वत्र पश्यन्ति
भूमैव सुखं भूमास्वेवविजिशासितव्यः छां. ७१२३३१ चतुर्षी भूमिकां गताः भक्ष्युप. ३३ भूमौ तिष्ठति भूमिस्तं न वेद स ह्मात्मा गोपालो. ११९ भूमिकापथकाभ्यासाबित्ते(य-तु
| भूमौ दर्भासने रम्ये..कस्वामनोमयी.. म.ना.१८-२१ विरतेशात् । सस्वात्मनिस्थितेशुढे
भूमौ वा पतितं व्योम व्योमपुष्पं परमापत्तिहवाहता [मदो.५।३०+ बराहो. ४६ । सुगन्धकम्
.वि. ६९७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org