________________
-
-
-
४२२ भूम्यादि.
उपनिषद्वाक्यमहाकोशः भूर्भुवः भूम्यादित्यान्तरे रस्तु छादयेचतुर.
भूरिति भुवो लोकः । भुव इत्यन्तरिक्षगुलम् । तां तु सन्ध्यां परां
लोकः । स्वरिति स्वर्गलोकः । विद्याच्छायासम्मेदने परे
सन्ध्यो . ११ महरिति महर्लोकः । जन इति भूय एव तपसा ब्रह्मचर्येण श्रद्धया
जनो लोकः । तप इति तपोसंवत्सरं संवत्स्यथ यथाकाम
लोकः। सत्यमिति सत्यलोकः गायत्रीर. २ प्रभान्पृच्छथ प्रश्नो. ११२ भूरिति वा अग्निः
तैत्ति.१२५२ भूय एव नो भगवन्विज्ञापयस्विति नृसिंहो. ७१ भूरिति वा अयं लोकः
तैत्ति.श५१ भूय एव महाबाहो भ.गी. १०.१ भूरिति वा ऋच:
तैत्ति. १५/२ भूय एव मा भगवान् विज्ञापयतु +१०.३... भूरिति वें प्राणः
तैत्ति. १५३ [छांदो. ६८1७+९१४+१३+ १११३+१२३ भूरितिव्याहृतिगायत्रं छन्दविकृत
स्तोमं प्राची दिशं वसन्तमतुं वाचभ यश्च सृष्ट्वा त्रिदशानथेशीसर्वाधिपत्यं
मध्यात्म जिह्वां रसमितीन्द्रिया. कुरुते भवानी
गुह्यका. ६४ । भूयश्चान्ते विश्वमायानिवृत्तिः
ण्यन्वभवन्
२प्रणवो. ३ [श्वेता. १६१०+
तैत्ति, श६१ भूरित्यग्नौ प्रतितिष्ठति
ना. प. ९९ भूयस्तेनैव मार्गेण जाग्राय धावति
भूरित्यग्भ्यो भुवरिति यजुर्व्यः स्वरिति सम्राट
सुबालो. ४४ सामभ्यः
लां. ४|११३ भूयस्तेनैव मार्गेण स्वप्नस्थान नियच्छति परखा २ भूर्भुवं वा भुवो वा सुवो वा किश्चि. भूयस्तेनेव स्वप्राय गच्छति जलौकावत ब्रह्मो.१
त्स्वनन्तं सुषुवे सर्वम्य दातारमभूयः कथय तृप्तिर्हि
पारमा. ८६ जरं जरित्रे स्वाहा भ.गी.१०।१८
स्वरिति लोकवत्येषा मैत्रा. ६.५ भूयः सृष्टा यतयस्तथेश: सर्वाधिपत्यं
वरित्येषवास्थ प्रजापतेः कुरुते महात्मा
श्वेता. ५।३ । भूयायो द्विपद्माभयवरदकरातप्त
स्थविष्ठा सनूर्या लोकवतीति ।
स्वरित्यस्याः शिरो नाभिर्भुवो कार्तस्वराशुभ्राभ्रामेभयुग्मद्वय
भूः पादा आदित्यश्चक्षुः
मैत्रा. ६६ करघृतकुम्भादिरासिच्यमाना सौभाग्य. ३
भूर्भुवः स्वस्त्रीणि स्वर्गभूपातालानि भूयासमिति यो द्रष्टा सोऽहं विष्णु
त्रिपुराणि
त्रि.ता. ११ मुनीश्वर
वराहो. २८ भूर्भुवः सुवरन ओम्
महाना. २ भूयासं चाभयं चापपुनर्मृत्युं जयति,
भूर्भुवः सुवरन्नमोम्
महाना. ७१ ब्रह्मणः सायुज्यं गच्छति सहवै. १८ भूर्भुवः सुवरन्नं चन्द्रमसे दिग्भ्यः स्वाहा महाना. ७१ भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य
भूर्भुवः सुवः ब्रह्म स्वयम्भु
चित्त्यु. ६१ तन्मनः। सरूपोऽसौ मनोनाशो
भूर्भुवः सुवरिति वा एतास्तिस्रो जीवन्मुक्तस्य विद्यते मुक्ति. २१३४ व्याहृतयः
तैत्ति. ११५१ भूयो येन ( जीवितेन ) न शोच्यते महो. ३११२ भूर्भुवः सुवतिदुपास्वैतत्तपः म. ना. ७८ भरपये च पृथिव्यै च महते च स्वाहा महाना. ७।३
महाना. २ भूगमये पृथिव्य स्वाहा
महाना.७१२५ भूर्भुवः सुवश्चन्द्रमसे दिग्भ्यः स्वाहा महाना. ७२ भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ते.बि. ६८१ भूर्भुवः सुवश्चन्द्रमसे 'च नक्षत्रेभ्यश्व भूरश्रमप्रये पृथिव्यै स्वाहा, भुवोऽनं
दिग्भ्यश्च महते च स्वाहा महाना. वायवेऽन्तरिक्षाय स्वाहा महाना. ७११ । भूर्भुवः सुवश्छन्द ओम्
महाना. ७६ भूरसि भुवोऽसि सुवरसि भूर्भूतयेस्वाहा पारमा. ५.६ (ॐ) भूर्मुवः सुवरिति व्याहतयः २प्रणवो. १८
| भूर्भुवः स्वरित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org