________________
४२०
भुक्तान
उपनिषद्वाक्यमहाकोशः
भूताय
मुकामरसादिकं गात्रेऽग्निना सह...
भूतसम्मोहने काले भिन्ने तमसि वैखरे। साङ्गोपाङ्गकलेवरं व्याप्नोति शांडि.१४७ अन्तः पश्यन्ति सत्त्वस्था निर्गुणं मुक्त्वामन्मसहस्राणि भूयः संसार
गुणगहरे
मंत्रिको.२ साटे । पतन्ति केचिदबुधाः.. महो.५/१४३ | भूतस्य जातिामच्छान्त वादिना मुजः करिष्यमाणः
चित्त्यु.१४।४ केचिदेव हि । अभूतस्यापरे मुज्यते शिवसम्प्रीत्यै मिताहारः
धीरा विवदन्तः परस्परम् म. शां. ३ स उच्यते
योगकुं. १२४ । भूतस्यात्मभूतस्य त्वमात्माऽसि को.. श६ भुजन्मूत्राद्युत्सृजन्वा कदाचिन्न तत्रो
भूतं न जायते किचिदभूतं नैव जायते अ. शां. ४ च्छिष्टं भजते शुद्धदेही
सि. शि. ११ भूतं भवद्भविष्यदिति सर्वमोङ्कार एवं नृ. पू. ४१२ भुवनाधिपतिविशांपतिपशुपति
भूतं भविष्यत्प्रभवः क्रियाश्च काल: स्थाणुभवाः सूर्यता. ५।१ क्रमस्त्वं परमाक्षरं च
एका. उ. ६ भुवनानीति तद्विदः
वैतथ्य. २४ । भूतं भव्यं भविष्यबसर्व चिन्मात्रमेव हि ते.बि.२।२८ भुवः प्रपद्येऽमुनाऽमुनाऽमुना छांदो.३।१५।३ (अथ) भूतं भव्यं भविष्यदिति भुवः स्वाहेत्यमौ हुत्वा मन्थे...
कालवत्येषा
मैत्रा. ६५ संस्रवमवनयति
बृद. ६।२३
भूतं भव्यं भविष्यदिति सर्वमोकार भुवोऽमं वायवेऽन्तरिक्षाय स्वाहा महाना. ७१ एव[गणेशो. ११+
रामो.ता.२१ भुवो वायवेऽन्तरिक्षाय स्वाहा महाना. १२ भूतं भव्यं भविष्यद्यपिकालोदितम. भुसुण्डा कालानिरुद्रं अग्नीषोमात्मानं
व्ययम् । तदप्योकारमेवायं विद्धि भस्मनानविधि पप्रच्छ बृ. जा. २१ मोक्षप्रदायकम्
ना. प.८६ भूतप्राममचेतसः
भ.गी. १७१६ भूतं भव्यं यत्र वेदा वदन्ति श्वेताश्व. ४९ भूतप्राममिमं कृत्वं भ.गी. ९८ भूतादिमहति विलीयते
सुबालो. २।२ भूतमामः स एवार्य
भ.गी. ८.१९ भूतादि भिक्त्वा महान्तं भिनत्ति सुबा.११२२ भूततोऽभूततो वाऽपि सज्यमाने
भूतादेराकाशं (जायते)
सुबालो. २१ समा श्रुतिः अद्वैत. २३ भूतानामन्न एव च
भ.गी.१०२० भूतदिक्पालबीजानि यस्याङ्गानि
भूतानामस्मि चेवना
भ.गी.१०।२२ वै दश त्रि.म.ना.११२ भूतानामीश्वरोऽपि सन्
भ.गी.४॥६ भूतपिशाचशाकिनीप्रेतवन्ताक.
भूतानां त्रयमप्येत्सर्वोपरमवाधकम् । नाशको भवति
नृ षट्च .८
तत्सुषुप्तं हि यत्स्वप्नं मायामात्र भूतप्रकृतिमोक्षं च भ.गी.१२३५ प्रकीर्तितम्
ना.प. ८।१८ भूतप्रेतपिशाचब्रह्मराक्षसापस्मार
भूतानि गुणा अनुयाजाः, जिह्वेडा प्रा. हो.४३ भवभीतिभ्योऽभिरक्षणाद्रक्षेति बृ. जा. श६ भूतानि तस्वसंझानि कूटस्थोऽक्षरभूतभर्तृ च तज्ज्ञेयं भ.गी.१३.१७ संशितः
ना.उ.ता.३१६ भूतभावन भूतेश
भ.गी.१०।१५ भूतानि तं परादुर्योऽन्यत्रात्मनो भूतभावोनवकरः
भ.गी. ८३ भूतानि वेद [घृ. उ. २।४६+ ४.५७ भूतभन्न च भूतस्थः भ.गी. ९५ भूतानि पञ्च तन्मात्राणि
महो. २२ भूतश्राद्धे पृथिव्यादिपञ्चमहाभूतानि
भूतानि यान्ति भूतेज्याः
भ.गी. ९/२५ चक्षुरादिकरणानि चतुर्विधभूत
भूतानीति च तद्विदः
वैतथ्य. २० मामान्
ना.प. ४१३९ भूताय स्वाहेत्यमो हुत्वा मन्थे भूतसरवतुरीयभागेन ज्ञानेन्द्रियमसृजत् पैङ्गलो. २४ सरस्वमवनयति
बृह. ६३३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org