________________
उपनिषद्वाक्यमहाकोशः भावयन्ति
४१७ भवान् भीष्मश्च कर्णश्च
भ.गी. ११८ ! भस्मोद्धूलितसर्वाङ्ग जटाजूटधरं भवाप्ययौ हि भूतानां
भ.गी. ११।२ विभुम्...एवं यः सततं ध्यायेभवामि न चिरात्पार्थ
भ.गी. १२१७ - देवदेवं सनातनम् । स मुक्तः सर्वभविता न च मे तस्मात्
भ.गी.१८६९ , पापेभ्यो निःश्रेयममवाप्नुयात शांडि.३१२१३ भविष्यति पुनर्धनम्
भ.गी.१६।१३ भागमेकं न्यसेभूमौ द्वितीयं वेदिमध्यतः। भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे
तृतीयभागे पूजा स्यादिति लिङ्ग संस्रवमवनयति बृह. ६।३।३ त्रिधा स्थितम्
शिवो. २३ भविष्याणि च भूतानि
भ.गी.७१२६ भागाथै सृष्टिरित्यन्ये क्रीडार्थमिति भवेदनाय विना प्रमाणं ( परमार्थः) प्र. वि. ३२ चापरे । देवस्यैष स्वभावोऽयभवेद्युगपदुत्स्थिता - भ.गी.११।१२।। माप्तकामस्य का स्पृहा
भागम. ९ भस्मदिग्याङ्गो रुद्राक्षभूषणो मामेव
भातीत्युक्ते जगत्सर्व भानंब्रह्मैवकेवलम् वराहो.२०७२ सर्वभावेन प्रपनो मदेकपूजानिरतः
भानाभानविहीनात्मावैदेहीमुक्तएवसः ते.बि.४७९ सम्पूजयेत्
भस्मा .२।१०
भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाख्यं पश्चक्र. ६ भस्मधारणमकृत्वा नाश्रीयादापोऽन
भानुनेव जगत्सर्वे भास्यतेयस्यतेजसा २मास्मो. ८ मन्यद्वा
भस्मजा. ११६ भानुमध्यगतः शशी
ध्या.बि. २६ भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्नि
भाभिर्गतिरस्य हीति भर्गः
मैत्रा. ६७ सङ्गमात । भस्मस्नानविशद्धात्मा
भारो विवेकिनः शास्त्रं भारो ज्ञानं भस्मनिष्ठ इति स्मृतः । बृ.जा.५।१९
च रागिणः। अशान्तस्य मनो भस्मनो यद्यभावस्तदानर्यभस्मदाहन
: भारो भारोऽनात्मविदो वपुः महो. ३३१५ जन्यमन्यद्वावश्यं मन्त्रपूतं धार्यम् __ भस्मजा.११७ मा
__भार्या पुत्रो गृहं धनं सर्व तेभ्यो देयम् स्वसंवे. ४
: भार्यायै रेतः संवत्सरस्य तेजोभूतस्य भस्ममुष्टिं समादाय संहितामन्त्र
। भूतस्यात्मभूतस्य त्वमात्माऽसि कौ. स. १२६ मन्त्रिताम् । मस्तकात्पादपर्यन्तं
. भावग्राह्यमनीडाख्यं भावाभावकरं मलनानं पुरोदितम्
बृ.जा. ४२
शिवम् । कलासर्गकरं देवं ये भस्म व्यापांडुरांगः शशिशकलधरो
विदुस्ते जहुस्तनुम्
श्वेता. ५/१४ ज्ञानमुद्राक्षमालावीणापुस्तै विराज
| भावतीर्थे परं तीर्थ प्रमाणं सर्वकर्मसु जा.द.४।५१ करकमलधरोयोगपट्टाभिरामः।
भावनाभावमात्रेणसङ्कल्पःक्षीयतेस्वयम् महो.५।१८३ ...सव्याल कृत्तिवासाःसततमवतु
भावनामखिलांत्यक्त्वा यच्छिष्ट सन्मयो नोदक्षिणामूर्तिरीशः
__ भव [ मैत्रे.२।२८+म.पू.५।१०४ वराहो.४।१९ भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तत्रि
। भावनामात्रमेवात्र कारणम् यो.शि.३३२३ पुण्डकः । भस्मशायी च पुरुषो
भावना सर्वभावेभ्यः समुत्सृज्य समुभस्मनिष्ठ इति स्मृतः
वृ.जा.५/२०
त्थितः। अवशिष्टं परं ब्रक्ष केवलोभस्म सर्वावभक्षणात्
बृ. जा. ११६ ऽस्मीति भावय
म.पू. ५/९५ मस्मसात्कुरुते तथा
भ.गी. ४॥३७ भावमव्ययमीक्षते
भ.गी.१८/२० भस्मसाकुरुतेऽर्जुन
भ.गी. ४।३७ भावमात्सर्यतृष्णाशामोहादिरहितः भस्माधिक्यमभीप्सुस्त अधिकं गोमयं
(वर्तते स ब्राह्मणः)
व. स. ९ अ.जा.२२२ भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिभस्मायुधाय विद्महे तीक्ष्णदंष्ट्राय
वात्मनः । सङ्कल्पतामिवायाति धीमहि । तन्नो ज्वरः प्रचोदयात् वनदु.२५।९८ | बीजमङ्कुरतामित्र
महो.५।१८०
द. मू. ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org