________________
Re
भावय
भावयन्मनसा विष्णुं परमात्मानमीश्वरम् (यतिः) भाववृस्या हि भावत्वं शून्यवृत्या हि शून्यता भावशुद्धिहरे मेक्तिस्तितिक्षा करुणा तथा ।... आनृशंस्यं सतां सङ्गः पारमैकान्त्यहेतवः भावसंवित्प्रकटितामनुरूपा च
मारुते । चित्तस्योत्पत्त्युपरमा वासनां मुनयो विदुः भावसंशुद्धिरित्येतत्
भावं भावेन सौम्यं सौम्येन... प्रस्रति स्वेन तेजसा
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि भावाभावदशाकोशं दुःख रत्नसमु
द्रकम् । बीजमस्य शरीरस्य चित्तमाशावशानुगम् भावाभावदहनं
भावाभावद्रयातीतं स्त्रम जागरणादिगम् । मृत्यु जीवननिर्मुक्तं तत्त्वं विदो विदुः
भावाभावमजं सर्वमिति मत्वा सुखीभत्र भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्त कलनारम्यं नीरागं पद
माश्रय
भावाभावविनिर्मुकं भावनामात्रगोचरं भावाभावविहीनोऽस्त्रि भासा हीनो
ऽस्मि भास्म्यहम् भावाभावादिद्वन्द्वातीतः परं ब्रह्म
प्राप्नोति
भावाभावेपदार्थानां हर्षा मर्षविकारदा । मलिना वासना यैषा सा सङ्ग इति कथ्यते
भावाभावौ ततस्त्यक्त्वा निर्विकल्पः
सुखी भव भावा विभवभूमयः । अयश्शलाकासदृशा: परस्परमसङ्गिनः
Jain Education International
उपनिषद्वाक्यमहाकोशः
ना. प. ५१४९
ते.बि. १४२
भवसं. ५२०
मुक्तिको २।२४ भ.गी. १७/१६
म. शिरः. ३।३ वैतथ्य. ३३ शु. र. १।१९
म.पू. ४/४० निर्वाणो. ७५
अमन. २/६१ म.पू. ५/६७
महो. ६/७२ यो. शि. ३१२२
मैत्रे. ३१५
मं. बा. ३|१
भिक्षाट
भवांश्च सर्वान् विनियोजयेयः । तेषामभावे कृतकर्मनाश: भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् | दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् भावितं तीव्र संवेगादात्मना यत्तदेव
सः। भवत्याशु कपिश्रेष्ठ विगते
तरवासनः
भावेनगलितेभावे स्वस्थस्तिष्ठामि केवलः भावेष्वर तिरायाता पथिकस्य मरुत्रिव भावैरसद्भिरेवायमद्वयेन च कल्पितः भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः भासनाद्भसितम्
।
भासमानमिदं सर्वे मानरूपं परं पदम् पश्यन् वेदान्तमानेन सद्य एव विमुच्यते भासस्तवोप्राः प्रतपन्ति विष्णो
भासस्तस्य महात्मनः
भासा त्वया व्योम्नि कृतः सुतास्त्वं कुमारस्त्वमरिष्टनेमिः
मेवास्तमेति
भास्वती स्मृता चतुर्थः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा भास्वतीं त्वासादयामि भाः सत्यस्वस्मिन्नन्तर्हृदये यथा
श्वेता. ६।४
अ. पू. ५५
व्रीहि यत्रो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति महो. ४ १०९ भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् । अयाचितं तु तद्वै भोक्तव्यं च मुमुक्षुभिः
महो. ३।४
ते.बि. १।२०
For Private & Personal Use Only
मुक्ति. २२५८
१सं. सो. २/३६ महो. ३३६
वैतथ्य ३३
महो. ३१५१
बृ. जा. ११६
भासा होनोऽस्मि भाऽस्म्यहं
भास्कराय विद्महे महाद्युतिकराय
धीमहि । तन्नो आदित्यः प्रचोदयात् वनदु. १२१ भास्कराय विद्महे महदयुतिधराय
वराहो. २।१४ भ.गी. ११।३०
भ.गी. ११।१२
धीमहि । तन्नो आदित्यः प्रचोदयात् महाना. ३।१० भास्याम्यहमिति चन्द्रमाः
बृह- १/५/२२
भास्वती मेवाप्येति यो भास्वती
सुबालो. ९।१३
नृसिंहो. ३१३ चित्त्यु. १९११
एका. उ. ४ मैत्रे. ३१५
बृह. ५१६/१
सं.सो. २/६८
www.jainelibrary.org