________________
भजना
उपनिषद्वाक्यमहाकोशः
भवानेव
भजनानन्दोपासकानां न वर्णो न
' भर्गो देवस्य धीमहि मधुनक्तमुतोषसो देशो न कालोऽस्ति
सामर. २२ मधुमत्पार्थिवर रजः मधु चौरस्तु भजन्ते मां दृढव्रताः भ.गी. ७।२८. नः पिता भुवः स्वाहा
वृद. ६॥३॥६ भअन्त्यनन्यमनसः भ.गी.९।१३ भर्ता भोक्ता महेश्वरः
भ.गी.१२२३ भोद्भमरकीटवत् सैव सायुज्यमुक्तिः मुक्ति.१।२४ भर्ता च मे भूयात्
चिच्यु.७:१ भद्र मित्याह भद्रः खल्वयं श्रिया जुष्टः अव्यक्तो. ३ भर्वा सम्ध्रियमाणो बिभर्ति
चिस्यु.१४।१ भद्रं पश्यन्त उपसेदरने चित्त्य.११९ भता स्वाना श्रेष्ठः पुर एताः
वृह.१।३।१८ [तै.सं.५।७।४।३+
तै.भा.३।१०९ भवताऽप्येष एवार्थः कथितो
वाग्विदांवर भयप्रदमकल्याणं वैसर्वस्वहारिणम् ।
महो. २।३३ मनःपिशाचमुत्साय योऽसि
भवति च सर्वेषु पादेषु चतुरात्मा नृसिंहो ३२ सोऽसि स्थिरो भव
म.पू. ५.३५
भवति हास्य सुवर्ण य एवमेतत्साम्तः निर्वाणो. ५
सुवर्ण वेद सयमोहशोककोयत्यागस्त्यागः
बृह.१।३।२६
भवति हास्य स्वं य एवमेतत्साम्नः भयं क्रोधमथालस्यमतिस्वप्नाति. जागरम् । अत्याहारमनाहार
बृह. १।३।२५ भवतीत्यनुशुश्रुम
भ.गी. १४ नित्यं योगी विवर्जयेत्
अ.ना. २८ भवतोऽज्ञानमेव च
भ.गी.१४।१७ भयं चाभयमेव च
भ.गी. १०१४ भवत्यत्यागिनां प्रेत्य
भ.गी.१८/१२ भयाज्ञानाभ्यामिद्रियसब्जातैः कम्पन्निव
भवन्तः सर्व एव हि
भ.गी. १११ मृततुल्या मूर्छा भवति पैङ्गलो. २९
भवत्यखिलजन्तूनां यदन्तस्तद्वहिः भयात्तस्याग्निस्तपति भयात्तपति सूर्यः।
स्थिवम्
प.पू. १६३६ ___ भयादिंद्रश्चवायुश्च मृत्युर्धावति पंचमः कठो. ६।३ भवत्यन्नादोऽधिपतिर्य एवं वेद
बृह. ११३।१८ भयात्सारङ्गवदेकत्र न तिष्ठेत् ना.प. ७१ भवत्यस्यान्नमापश्च पृथिवीचानमेत. भयाद्रणादुपरतं
भ.गी. २०३५ मयानि ह्यमानि भवन्ति १ऐत. ३३०२ भयेन च प्रव्यथितं मनो मे
भ.गी.११४५ भवत्यस्यानमोषधिवनस्पतयोऽन्नम १ऐत. ३११३ भरद्वाजोऽङ्गिरसे परावरां (ब्रह्मविद्या
भवन्ति भावा भूतानां
भ.गी. १०५ प्रोवाच)
मुण्डो. २२
भवन्ति विविधा रोगा: पवनव्यत्ययभरद्वाजो बृहदाचक्रे मग्नेः ३ऐत.१६ार
कमात्
यो. चू. ११७
भवन्ति सम्पदं देवी भरे भरेषु समुपह्वयाम प्रसासहि आ.१०।२
भ.गी. १६३
भवन्ति हास्य पशवः, पशुपान्भवति (अथ )भर्ग इति भासयतीमॉल्लोका
छांदो. २।६।२
भवन्तो ( देवाः) वैन मद्भिन्नाः गणेशो.४।१० निति रजयतीमानि भूतानि
भव भावनया युक्तो मुक्तः परमया गच्छत इति गच्छत्यस्मिन्ना.
धिया धारयात्मानमव्यग्रो गच्छत्यस्मा इमाः प्रजास्तस्मा
ग्रस्तचित्तं चित: पदम
महो. ४।९२ द्भारकत्वाः
मैत्रा. ६७
भव वर्जितचिन्मात्र सर्व (अथ)भर्ग इति योइ का अस्मिन्नादित्ये
चिन्मात्रमेव हि
ते. बि. २।२५ निहितस्तारकेऽक्षिणि चैष भाख्यो
भवं यस्कारुद्रतनिम्ना
चित्त्यु.२११ भाभिर्गतिरस्य हीति भगों मर्जेति
भवान: सप्रथस्तमः
चिस्यु. ११ वेष मग इति
मैत्रा. ६७ भवानिदं जगत्सर्व व्याप्येव परिनिष्ठति गणेशो. ३१७ भर्ग प्रत्यापो ह वै भौः गायत्रीर.२ भवानेव गच्छत्विति
बृह. ६१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org