________________
भकष.
उपनिषद्वाक्यमहाकोशः
.
.
.
भकवत्सलः स्वयमेव सर्वेभ्योमोक्ष
। भगव इतिह प्रतिशुश्राव विभ्यो भक्तिनिष्टान्न
[छान्दो. ४।५।१+६।२+७२ +८/२+९।२ परिपालयति
त्रि.म.ना.८४
भगवम्छरीरमिदं मैथुनादेवोद्भुतं । भक्तानां धारणात्पा (रुद्राक्षस्य)
___ संविदपेतं...निरयएवमूत्रद्वारेण मैत्रे. १२४ दिवारात्रितं हरेत् । लक्षं तु
भगवत भादिपुरुषस्य नारायणस्य दर्शनात्पुण्य कोठिस्तद्धारणाद्भवेत् रु. जा. उ. ४
नामोच्चारणमात्रेणनिर्धूतकलिर्भवति कलिसं. १ भक्तानां भक्त एवं ज्ञातिः
सामर. २२
भगवतो वा अहमवित्त्याऽन्यानवृषि छां.१११११२ भक्तानां भक्कैः सह कार्य, नान्यैः । सामर. २२ भक्तानुकम्पिनं देवं जगत्कारण
भगवन् देवाः प्रजां विधारयन्ते प्रश्नो. २।१ मध्युतम्
गणपत्यु.१२
___ भगवन्कत्येव प्रजा विधारयन्ते(मा.पा.) प्रमो. २।१ भक्ता ग़जगत्तया
भ.गी. ९/३३ भगवन् किमादी प्रयुक्तं थ्यानं मकास्तेऽतीव मे प्रिया:
भ.गी.१२।२०ध्यायितव्यं किं तद्धयानं को भक्तास्तां पर्युपासते भ.गी. १११ वा ध्याता कश्च ध्येयः
म.शिखो.. भक्तिमान् मे प्रियो नरः
भ.गी.१२११९
भगवन् कुत एष प्राणो जायते प्रश्नो. ३१ भक्तिमान्यः स मे प्रियः
भ.गी.१२।२७
भगवन् कुतो है वा इमा: प्रजाः भक्तियोगान्मुक्तिः
त्रि.म.ना.८४ प्रजायन्ते
प्रो. ११३ अक्तियोगेन सेषते
भ.गी.१४.२६ । भगवन्कोऽवधूतः, तस्य का स्थितिः किं मक्तियोगो निरुपद्रवः त्रि.म.ना.८४ लक्ष्म किं संसरणमिति
१अवधू. १ भक्तिरव्यभिचारिणी
भ.गी.१३।११ | भगवन् तदभ्या
भगवन् तदभ्यासक्शादमरकीटमस्किरस्य (कृष्णस्य ) भमनम्
गो.पू. २२ न्यायात्तभ्यासः कथमिति ना. प.६१ भक्तिभक्त्या भवति
सामर. ९५ भगवन्तावने वदतां ब्राह्मणयोभक्ति मयि परां कृत्वा भ.गी.१८१६८ विवदतोर्वाचं श्रोष्यामीति
छांदो.१२८२ भकोऽसि मे सखा चेति भ. गी. ४।३ भगवन् भक्तिनिष्टां मे प्रयच्छ
त्रि.म.ना.८७ भक्त्या स्खनन्यया शक्यः
भ.गी.११।५४ भगवन्यद्येवमस्यात्मनो महिमानं भक्त्या मामभिजानाति
भ.गी.१८१५५ सूचयसीत्यन्योवा पर:कोऽयमात्मा मैत्रा. ११ भक्त्या युक्तो योगलेन चैव भ.गी. ८।१० भगवस्त्वं नो गति:
मैत्रे. १६४ भक्त्या लभ्यस्त्वनन्यया
भ.गी. ८२२ भगवन सर्वविजय सहस्रारापराजित । मात्या नम्रतनोविष्णोः प्रसारम
शरणं त्वां प्रपनोऽस्मि श्रीकर करोविभुः शरभो. १८ श्रीसुदर्शनम्
वनदु. ९९ भक्रया दिना ब्रह्मज्ञानं कदापि न
भाषानाभिरस्पृष्टो पेन दृष्टः स सर्वदृष्ट् म. शां. ८१ मापते
नि.म.ना.८१४ भगः शक्तिभगवान्कामईश उभा . भरवा ससिया सिध्यन्ति नि.म.ना.४
दाताराविह सौभगानाम् । समभक्त्याऽसाध्य न किश्चिदस्ति त्रि.म.ना.दा४ प्रधानौ समसप्रवी समोजो तयोः भवणायुनप्रसंप्रादाक्षिण्यापारिय.
शकिरजरा विश्वयोनिः
त्रिपुरो. १४ नाशिनी...य एवं वेद स वैष्णवो
भजतां प्रीतिपूर्वकम्
भ.गी.१०१० माति (तुलसी) तुलस्यु.२ भजते मामनन्यभाक्
भ.गी. ९।३० भगवइति तं प्रतिशुश्राव छांदो.४८२ भजत्येकत्वमास्थित:
भ.गी. ६२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org