________________
ब्रह्मवि
उपनिषद्वाक्यमहाकोशः
ब्रह्म सो.
४०९
मिव
ब्रह्मविद्ब्रह्मणि स्थितः
भ.गी.५।२० [जीव इति च-] ब्रह्मविष्ण्वीशानेब्रह्मविद्य एवं वेदेत्युपनिषत् तैत्ति. २११० न्द्रादीनां नामरूपद्वारा स्थूलोऽहब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् शु.र.उ. ३१ मिति मिथ्याध्यासवशाजीवः निरालं. ७ ब्रह्मविद्यासाकारश्वानन्दसाकार उभया
ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमस्मकसाकारश्चेति त्रि.म.ना.२।१ भ्यसेत्
ते. वि. ११४२ ब्रह्मविद्यासेविनो ज्ञानिन आत्मवेदनेन
प्रभवेदनमात्रेण ब्रह्माप्नोत्येव मानवः । कठरु. १२ तां लीलां न प्राप्नुवन्ति
सामर. ५२ ब्रह्मवेदस्याथर्वणं शुक्रमत एव मन्त्राः ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनि
प्रादुर्बभूवुः
२ प्रणवो. ४ रात्मवान् [अ. पू. ४।३८ शाटचा. २४ ब्रह्मव्यतिरिक्तं न किञ्चिदस्ति त्रि.म.ना.४२ ब्रह्मविन्मात्रेणाकुलमेकोत्तरशतं तारयति पैङ्गलो. ४१ ( तस्मात् ) ब्रह्मव्यतिरिक्त सर्व ब्रह्मविष्णुमयो रुद्रः, अग्नीषोमात्मकं
बाधितमेव
त्रि.म.ना.३१३ अगत् । पुल्लिङ्गं सर्वमीशानं
ब्रह्मव्यतिरिक्त सर्व नश्वरमिति निश्चिस्त्रीलिङ्गं भगवत्युमा
रुद्रह. ९ त्याथो क्रमेण यः सभ्यसति स ब्रह्मविष्णुमहेशानां त्रय्यनीनांच धारणं बृ.जा.४।३७ ।। सन्यासोऽनिमित्तसन्यासः ना. प. ५।४ ब्रह्मविष्णुमहेश्वरत्वमनुसन्धाय...मूल
ब्रह्मशब्देन सदर स्वप्रकाशात्मरूपकम् शु. र. ७. ३८ मेकं सत्यं मृण्मयं विज्ञातं स्यात् परत्र. ४ ब्रह्म शाश्वतम्
त्रि. ता. ११५ प्रविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतं
[तप इति च-] ब्रह्म सत्यं जगन्मि. चिदन्थिबन्धनम्
पा..३ थ्येत्यपरोक्षज्ञानाग्निना ब्रह्मायेश्वब्रह्मविष्णुरुद्रादयो यस्मादुत्पधन्ते
शिासिद्धसङ्कल्पबीजसन्तापं तपः निरालं.२८ लीयन्ते
सामर. २२ । ब्रह्मसदनं चरतो मे ध्यातः स्तुतः परब्रह्म-विष्णु-रुद्रादीनामेकलक्ष्यं सर्व
मेश्वरः... परार्धान्ते सोऽबुध्यत गो. पू. ३२८ कारणं परं ब्रह्मात्मन्येव पश्यमानो
ब्रह्मसन्ध्याक्रिया मनोयागः
पा. ब्र.३ गुहाविहरणमेव निश्चयेन ज्ञात्वा...
ब्रह्म स ब्रह्मवित्स्वयम
मुक्तिको.२०६४ परं ब्रह्म प्राप्नोति मं.प्रा. ३११ ब्रह्म सम्पद्यते तदा
भ.गी.१३।३१ ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते
ब्रह्म सम्पद्यते योगी न भूयः संमृर्ति सर्वाणि चेन्द्रियाणि सह भूतैः ___अ.शिखो. ३ । ब्रजेत्
त्रि.ना.२।१६२ ब्रह्मविष्णुशिवरूपिणी चैतन्यदीता
ब्रह्म सरूपमनुमेनमायायनं मा (माया)
नृसिंहो. ९।३ विवधीविक्रमस्व[महाना.१३।११+ चित्त्यु. १५/१ ब्रह्मविष्णुशिवादीनां मन्त्रं जाप्यं
(तथा ) ब्रह्म सवान्तरात्मा मध्ये विशारदैः योगरा. ३ प्रकाशितम्
अद्वैतो. ३ ब्रह्मविष्ण्वादिगणानामीशभूतमित्या
ब्रह्मसरस्थोऽमृतत्वमेति
छां.२।२३।१ तद्गणेश इति
ग. शो. ३१ ब्रह्मसाक्षात्कारानुभवविशेषबोधसारब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनक
तरानन्तप्राकारैः समुज्वलितम् सि. सा. ६१ परम् (ब्रह्म)
पञ्चत्र. १३ ब्रह्मसूत्रपदं ज्ञेयं ब्राझं विध्युक्तलक्षणम् पा. न. ११ [ आसुरमिति च-ब्रह्मविष्ण्वीशानेंद्रा
ब्रह्मसूत्रपदैश्चैव
भ.गी. १३२५ दीनामैश्वर्यकामनया निरशनजपाग्नि
ब्रह्मसूत्रमहमेव, विद्वान्त्रिवृत्सूत्रं होत्रादिष्वन्तगत्मानं सन्तापयति
त्यजेद्विद्वान्य एवं वेद
आरुणि.३ चात्युपरागद्वेषविहिंसादम्भा.
ब्रह्म सोमोऽई पवनः सोमोऽहं पवते अपेक्षितं तप आसुरम निग. २७ सोमोऽहं...
भस्मजा.२५ ५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org